SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २३२ ज्ञानार्णवः 676 ) दोषान् गुणेषु पश्यन्ति प्रिये कुर्वन्ति विप्रियम् । संमानिताः प्रकुप्यन्ति निसर्गकुटिलाः स्त्रियः ॥ ३६ 677 ) कृत्वाप्यकार्यलक्षाणि प्रत्यक्षमपि योषितः । छादयन्त्येव निःशङ्का विश्ववञ्चनपण्डिताः ॥३७ 678 ) दानसन्मानसंभोगप्रणतिप्रतिपत्तिभिः । अपि सेवापरं नाथं घ्नन्ति नार्यो ऽतिनिर्दयाः || ३८ 679 ) विषमध्ये सुधास्यन्दं सस्यजातं शिलोच्चये । संभाव्यं न तु संभाव्यं चेतः स्त्रीणामकश्मलम् ||३९ 676 ) दोषान् गुणेषु -- स्त्रियः निसर्ग कुटिला: स्वभाववकाः दोषान् गुणेषु पश्यन्ति । प्रिये पुत्रादी विप्रियं प्रतिकूलं कुर्वन्ति । सन्मानिताः सन्मानं दत्ताः प्रकुप्यन्ति, क्रोधं कुर्वन्ति । इत्यर्थः ||३६|| अथ तासां जगद्वचनपाण्डित्यमाह । [ १२.३६ 677) कृत्वाप्यकार्य - योषितः स्त्रियः अकार्यलक्षाणि कृत्वापि । प्रत्यक्षमपि छादयन्त्येव आच्छादयन्त्येव निःशङ्काः । कीदृश्यः । विश्ववञ्चनपण्डिताः जगद्वञ्चनचतुराः । इति सूत्रार्थः ||३७|| अथ तासां पतिघातनमाह । 678 ) दानसन्मान - नार्यो ऽतिनिर्दयाः सत्यः सेवापरं नाथमपि भर्तारमपि घ्नन्ति मारयन्ति । काभिः सेवापरम् । दानसन्मानप्रतिपत्तिभिः दानसन्माननमस्काराङ्गीकारैः । इति सूत्रार्थः ||३८|| अथ स्त्रोणां चेतःस्वरूपमाह । 679 ) विषमध्ये - विषमध्ये सुधास्यन्दं सुधाद्राव: संभाव्यम् । शिलोच्चये पर्वतशिलायां सस्यजातम् अन्नसमूहः संभाव्यम् । स्त्रीणाम् अकश्मलं निष्पापं चेतः न तु संभाव्यम् । इति सूत्रार्थः ||३९|| अथ स्त्रीणां चेतोऽशुद्धिमाह । स्वभाव से कुटिल स्त्रियाँ गुणों में दोषोंको देखा करती हैं, प्रिय ( हितैषी ) के विषय में वे दुष्टतापूर्ण व्यवहार करती हैं, तथा उनका आदर किये जानेपर वे क्रोधको प्राप्त होती हैं ||३६|| Jain Education International स्त्रियाँ सब ही जनों के ठगनेमें चतुर होती हैं । वे प्रत्यक्षमें लाखों अयोग्य कार्योंको करके भी उन्हें सन्देहसे रहित होकर आच्छादित किया करती हैं-हमारे दोष कभी प्रगट हो सकते हैं, ऐसा उन्हें सन्देह भी नहीं रहता ॥३७॥ जो दान, सन्मान, सम्भोग, नमन और आदर-सत्कार के द्वारा निरन्तर ही उनकी सेवा में तत्पर रहता है ऐसे सुयोग्य पतिको भी वे स्त्रियाँ निर्दयतापूर्वक मार डालती हैं ||३८|| कदाचित् विषके मध्य में अमृतके प्रवाहकी तथा शिलासमूह के ऊपर धान्य ( फसल ) के समूहकी सम्भावना भले ही की जा सकती हो, परन्तु स्त्रियोंके मन में निर्मलता की कभी सम्भावना नहीं की जा सकती है - उनका मन सदा मलिन ही रहता है ||३९|| १. All Mss सन्मानिताः । २. All others except PMNJ कृत्वापकार्य । ३. MN स्त्रीणामकल्मषम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy