SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २०८ ज्ञानार्णवः इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य श्रीशुभचन्द्र- विरचिते चौर्यपरिहारेप्रकरणम् ॥१०॥ इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहवासा तत्पुत्रसाहटोडर तत्कुलकमलदिवाकर साहऋषिदासस्वश्रवणार्थं पण्डित जिनदासोद्यमेन कारापिते चौर्यनिषेधप्रकरणं समाप्तम् ||१०|| साहश्रीपाइवराजः समजनि पुरा धर्मविख्यातकीर्तिस्तत्पुत्रष्टोडराख्यः सकलगुणभृन्माननीयः स्वभूपैः । राजत्सौभाग्यभाग्यः परमसुमनोरेषिदासः प्रसिद्धो ज्ञातु तस्य तृतीयव्रतमिह सुमतेविश्रुतोद्दामतेजः ||१|| इत्याशीर्वादः । अथ यथाक्रमन्यायेन चौर्यविरत्यनन्तरं स्त्रीविषयविरतिमाह । [ १०.२० इस प्रकार आचार्य श्रीशुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकार में चौर्यपरिहार प्रकरण समाप्त हुआ || १० ॥ १. Y चौर्यपरिहारः संपूर्णम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy