________________
२०८
ज्ञानार्णवः
इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य श्रीशुभचन्द्र- विरचिते चौर्यपरिहारेप्रकरणम् ॥१०॥
इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहवासा तत्पुत्रसाहटोडर तत्कुलकमलदिवाकर साहऋषिदासस्वश्रवणार्थं
पण्डित जिनदासोद्यमेन कारापिते चौर्यनिषेधप्रकरणं समाप्तम् ||१०||
साहश्रीपाइवराजः समजनि पुरा धर्मविख्यातकीर्तिस्तत्पुत्रष्टोडराख्यः सकलगुणभृन्माननीयः स्वभूपैः । राजत्सौभाग्यभाग्यः परमसुमनोरेषिदासः प्रसिद्धो ज्ञातु तस्य तृतीयव्रतमिह सुमतेविश्रुतोद्दामतेजः ||१|| इत्याशीर्वादः । अथ यथाक्रमन्यायेन चौर्यविरत्यनन्तरं स्त्रीविषयविरतिमाह ।
[ १०.२०
इस प्रकार आचार्य श्रीशुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकार में चौर्यपरिहार प्रकरण समाप्त हुआ || १० ॥
१. Y चौर्यपरिहारः संपूर्णम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org