SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ -१४] २०५ १०. चौर्यपरिहारः 583 ) संत्रासोद्धान्तचेतस्कश्चौरो जागर्त्यहर्निशम् । वध्येयात्र' ध्रियेयात्र मार्येयात्रेति शङ्कितः ॥११ 584 ) नात्मरक्षा न दाक्षिण्यं नोपकारो न धर्मता । न सतां शंसितं कर्म चौरः स्वप्ने ऽपि बुध्यते ॥१२ 585 ) तृणाङ्कुरमिवादाय घातयन्त्येविलम्बितम् । चौरं विज्ञाय निःशङ्का धीमन्तो ऽपि धरातले ॥१३ 586 ) गुरवो लाघवं नीता गुणिनो ऽप्यत्र खण्डिताः । चौरसंश्रयदोषेण यतयो निधनं गताः ॥१४ 583 ) संत्रासोभ्रान्त-चौरो ऽहनिशं दिवारानं जागर्ति। कीदृशः चौरः । संत्रासोद्मान्तचेतस्कः भयभ्रान्तमनाः। अत्राहं वध्येय ताडनीयः । अत्राहं ध्रियेय धरणीयः। अत्र मार्येय मारणीयः। अत्रेति शङ्कितः शङ्काकुलः । इति सूत्रार्थः ॥११।। अय चोरो धर्म न किमपि वेत्ति । 584) नात्मरक्षा-चौर एतत्सर्व स्वप्ने ऽपि न बुध्यते जानाति । किं तत् । नात्मरक्षा निजरक्षणं, न दाक्षिण्यं, नोपकारः, न धर्मता, न सतां सत्पुरुषाणां शंसितं वाञ्छितं कर्म । इति सूत्रार्थः ॥१२॥ अथ तेषां वध्यतामाह । ___585 ) तृणाङ्करम्-धीमन्तो बुद्धिमन्तः चौरं विज्ञाय ज्ञात्वा अविलम्बितं घातयन्त्येव धरातले पृथ्वोतले । कीदृशा धीमन्तः । निःशङ्काः। किं कृत्वा । तृणाङ्करमिवादाय गृहीत्वा । इति सूत्रार्थः ।।१३।। अथ तत्संसर्गफलमाह ।। 586 ) गुरवो लाघवं-चौरसंश्रयदोषेण चौरसंसर्गवशात् गुरवो ऽपि पूज्या अपि लाघवं और न वनमें (एकान्तमें ) भी निराकुल रहता है। तात्पर्य यह कि चाहे गृहस्थ हो और चाहे साधु हो, जिसके हृदय में परधनकी अभिलाषा है वह सदा और सर्वत्र व्याकुल ही रहता है ॥१०॥ चित्तमें भयसे व्याकुल रहनेवाला चोर यहाँ पीड़ित किये जाने, पकड़े जाने और मारे जानेकी आशंकासे भयभीत होकर दिन-रात जागता है-वह सदा ही व्याकुल रहता है ॥११॥ चोर स्वप्नमें भी न अपनी रक्षाको जानता है, न सरलताको जानता है, न उपकारको जानता है, न धर्मके स्वरूपको जानता है, और न सत्पुरुषोंके प्रशंसित कर्म ( क्रिया) को भी जानता है ॥१२॥ इस पृथिवीतलपर चोरको जानकर बुद्धिमान् मनुष्य भी उसे तृणके अंकुरके समान १. M बुध्येयात्र। २.] मार्गेयात्रेति। ३. All others except P] रक्षां""नोपकारं"धर्मतां । ४. All others except P बुध्यति । ५. SV R interchanges १३-१४, X Y om. । ६. LS घातयत्यवि । ७. LS T F V R निःशहूं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy