________________
-१५ ]
७. ज्ञानोपयोगः
460 ) दुःखज्वलनतप्तानां संसारोग्रमरुस्थले । विज्ञानमेव जन्तूनां सुधाम्बु' प्रीणनक्षमम् ॥ १२ 461 ) निरालोकं जगत्सर्वमज्ञानतिमिराहतम् ।
तावदास्ते उदेत्युच्चैर्न यावज्ज्ञानभास्करः ॥१३ 462 ) बोध एव दृढः पाशो हृषीकमृगबन्धने । गारुडश्च महातन्त्रैश्चित्तभोगिविनिग्रहे ॥ १४ 463 ) निशातं विद्धि निस्त्रिंशं भवारातिनिपातने । तृतीयमथवा नेत्रं विश्वतत्त्वप्रकाशने ॥१५
460 ) दुःखज्वलन --- जन्तूनां संसारमरुस्थले विज्ञानमेव शुद्धाम्बु निर्मल जलम् । कीदृशम् । प्रीणनक्षमं तृप्तिजनकम् । कीदृशानां जन्तूनाम् । दुःखाग्नितप्तानामिति सूत्रार्थः ॥ १२ ॥ पुनर्ज्ञानमाह ।
461 ) निरालोकं जगत् सर्वं निरालोकं तावत् यावत् उच्चैर्ज्ञानभास्करः नाभ्युदेति * । कीदृशं जगत् । अज्ञानतिमिराहतम् । इति सूत्रार्थः ॥ १३॥ अथ तदेवाह ।
१६५
462 ) बोध एव -- हृषीक मृगबन्धने इन्द्रियमृगबन्धकः बोध एव ज्ञानमेव दृढः पाशः । चित्तभोगिविनिग्रहे मनः सर्पनाशे गारुडः । च पादपूरणे । * महामन्त्रः । इति सूत्रार्थ: ॥१४॥ पुनस्तस्वरूपमाह ।
463 ) निशातं - भवारातिनिपातने भवारिमारणे निशातं तीक्ष्णं खङ्गं विद्धि जानीहि । अथवा तृतीयं नेत्रं ज्ञातव्यं विश्वतत्त्वप्रकाशने । इति सूत्रार्थः || १५ || अथ बोधाधिक्यमाह ।
संसाररूप भयानक मरुस्थलके भीतर दुखरूप अग्निसे सन्तप्त प्राणियों के प्रसन्न करनेविशिष्टज्ञान (सम्यग्ज्ञान = विवेक ) ही अमृतजल के समान समर्थ है ॥ १२ ॥
जब तक ज्ञानरूप सूर्य अतिशय उदयको - अभिवृद्धिको नहीं प्राप्त होता है तभी तक सब लोक प्रकाशसे रहित होकर अज्ञानरूप अन्धकारसे व्याप्त रह सकता है ||१३|| करनेमें- ज्ञान ही मजबूत फाँस ज्ञान ही गारुड -सर्पके विषको नष्ट
इन्द्रियोंरूप मृगोंके बाँधनेमें— उनके स्वाधीन ( जाल ) है तथा मनरूप सर्पका प्रतीकार करनेमें वह करनेवाला - महामन्त्र है || १४ ||
संसाररूप शत्रुके गिरानेमें-- उसके नष्ट करनेमें- - उस ज्ञानको तीक्ष्ण धारवाली तलवार अथवा समस्त तत्त्वोंके प्रकाशित करने में उसे तीसरा नेत्र समझो ||१५||
Jain Education International
१. B ] शुद्धाम्बुप्रीणं । २. LSF VC J X R प्रीणनक्षमः । ३. BJ तावदास्ते ऽभ्युदेत्युं । ४. All others except P महामन्त्रश्चित्त । ५. ] निशान्तं विद्धि ।
For Private & Personal Use Only
www.jainelibrary.org