SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ -१५ ] ७. ज्ञानोपयोगः 460 ) दुःखज्वलनतप्तानां संसारोग्रमरुस्थले । विज्ञानमेव जन्तूनां सुधाम्बु' प्रीणनक्षमम् ॥ १२ 461 ) निरालोकं जगत्सर्वमज्ञानतिमिराहतम् । तावदास्ते उदेत्युच्चैर्न यावज्ज्ञानभास्करः ॥१३ 462 ) बोध एव दृढः पाशो हृषीकमृगबन्धने । गारुडश्च महातन्त्रैश्चित्तभोगिविनिग्रहे ॥ १४ 463 ) निशातं विद्धि निस्त्रिंशं भवारातिनिपातने । तृतीयमथवा नेत्रं विश्वतत्त्वप्रकाशने ॥१५ 460 ) दुःखज्वलन --- जन्तूनां संसारमरुस्थले विज्ञानमेव शुद्धाम्बु निर्मल जलम् । कीदृशम् । प्रीणनक्षमं तृप्तिजनकम् । कीदृशानां जन्तूनाम् । दुःखाग्नितप्तानामिति सूत्रार्थः ॥ १२ ॥ पुनर्ज्ञानमाह । 461 ) निरालोकं जगत् सर्वं निरालोकं तावत् यावत् उच्चैर्ज्ञानभास्करः नाभ्युदेति * । कीदृशं जगत् । अज्ञानतिमिराहतम् । इति सूत्रार्थः ॥ १३॥ अथ तदेवाह । १६५ 462 ) बोध एव -- हृषीक मृगबन्धने इन्द्रियमृगबन्धकः बोध एव ज्ञानमेव दृढः पाशः । चित्तभोगिविनिग्रहे मनः सर्पनाशे गारुडः । च पादपूरणे । * महामन्त्रः । इति सूत्रार्थ: ॥१४॥ पुनस्तस्वरूपमाह । 463 ) निशातं - भवारातिनिपातने भवारिमारणे निशातं तीक्ष्णं खङ्गं विद्धि जानीहि । अथवा तृतीयं नेत्रं ज्ञातव्यं विश्वतत्त्वप्रकाशने । इति सूत्रार्थः || १५ || अथ बोधाधिक्यमाह । संसाररूप भयानक मरुस्थलके भीतर दुखरूप अग्निसे सन्तप्त प्राणियों के प्रसन्न करनेविशिष्टज्ञान (सम्यग्ज्ञान = विवेक ) ही अमृतजल के समान समर्थ है ॥ १२ ॥ जब तक ज्ञानरूप सूर्य अतिशय उदयको - अभिवृद्धिको नहीं प्राप्त होता है तभी तक सब लोक प्रकाशसे रहित होकर अज्ञानरूप अन्धकारसे व्याप्त रह सकता है ||१३|| करनेमें- ज्ञान ही मजबूत फाँस ज्ञान ही गारुड -सर्पके विषको नष्ट इन्द्रियोंरूप मृगोंके बाँधनेमें— उनके स्वाधीन ( जाल ) है तथा मनरूप सर्पका प्रतीकार करनेमें वह करनेवाला - महामन्त्र है || १४ || संसाररूप शत्रुके गिरानेमें-- उसके नष्ट करनेमें- - उस ज्ञानको तीक्ष्ण धारवाली तलवार अथवा समस्त तत्त्वोंके प्रकाशित करने में उसे तीसरा नेत्र समझो ||१५|| Jain Education International १. B ] शुद्धाम्बुप्रीणं । २. LSF VC J X R प्रीणनक्षमः । ३. BJ तावदास्ते ऽभ्युदेत्युं । ४. All others except P महामन्त्रश्चित्त । ५. ] निशान्तं विद्धि । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy