SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [ दर्शनविशुद्धिः ] 383 ) सुप्रयुक्तैः स्वयं साक्षात् सम्यग्दृग्बोधर्सयमैः । त्रिभिरेवापवर्गश्रीर्घनाश्लेषं प्रयच्छति ॥१ 384 ) 'तैरेव हि विशीर्यन्ते विचित्राणि बलीन्यपि । दृग्बोधसंयमैः कर्मनिगडानि शरीरिणाम् ॥२ 385 ) त्रिशुद्धिपूर्वकं ध्यानमामनन्ति मनीषिणः । व्यर्थं स्यात्तामनासाद्य तदेवात्र शरीरिणाम् ॥३ ____383) सुप्रयुक्तः-अपवर्गश्रीः त्रिभिरेव घनाश्लेषं प्रयच्छति । त्रिभिः कैः। साक्षात् सम्यग्दरबोधसंयमैः सम्यग्दर्शनज्ञानचारित्रैः । कोदृशैः। स्वयं तीर्थकरादिभिः सुप्रयुक्तैः सुकथितैरिति सूत्रार्थः ।।१।। अथ सम्यग्दर्शनादीनां कर्माभावकारणमाह । 334) तैरेव हि-शरीरिणां कर्मनिगडानि विचित्राणि प्रकृतिस्थित्यनुभागभेदादनेकानि । पुनः कीदृशानि । बलीन्यपि बलकारीणि । इति सूत्रार्थः ।।२।। अथ ध्यानशुद्धिमाह । 385) त्रिशुद्धिपूर्वकं-अत्र जगति शरीरिणां तां त्रिशुद्धिमनासाद्याप्राप्य तदेव ध्यानं व्यर्थ स्यात् । यां [ यत् ] त्रिशुद्धिपूर्वकं ध्यानं मनीषिणः योगिनः आमनन्ति इति सूत्रार्थः ।।३।। अथ रत्नत्रयं विना ध्यानं न भवतीत्याह । यदि सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र ये तीनों विधिपूर्वक स्वयं प्रत्यक्षतः प्रयोगमें लाये जाते हैं तो उनके आश्रयसे मुक्तिरूप लक्ष्मी गाढ़ आलिंगनको प्रदान करती है-विधिपूर्वक रत्नत्रयके परिपालनसे मोक्षपद प्राप्त होता है ॥१॥ । प्राणियोंकी अनेक प्रकारकी दृढ़ भी कर्मरूप सांकलें उन्हीं सम्यग्दर्शन, सम्यग्ज्ञान और सम्यकचारित्रके द्वारा टूटती हैं ॥२॥ बुद्धिमान् गणधरादि रत्नत्रयकी शुद्धिपूर्वक ही ध्यानको सफल बतलाते हैं। उक्त रत्नत्रयकी शुद्धिके बिना प्राणियोंका वही ध्यान यहाँ निरर्थक होता है-उससे अभीष्ट प्रयोजन सिद्ध नहीं होता है ।।३।। १. T om. this verse | २. N त्रिशक्तिपूर्वक । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy