SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [२.१९१ ज्ञानार्णवः 244 ) दीव्यन्नाभिरयं ज्ञानी भावनाभिर्निरन्तरम् । इहैवाप्नोत्यनातकं सुखमत्यक्षमक्षयम् ॥१९१ 2.45 ) विध्याति कषायाग्निर्विगलति रागो विलीयते ध्वान्तम् । उन्मिपति बोधदीपो हृदि पुंसां भावनाभ्यासात् ॥१९२ 246 ) एता द्वादश भावनाः खलु सखे सख्यो ऽपवगश्रिय स्तस्याः संगमलालसैघटयितुं मैव्यं प्रयुक्ता बुधैः । किमुत अथवा तदिदं बोधिरत्नम् एकं दुर्लभं दुष्प्रापम् इति सूत्रार्थः ॥१९०।। अथ भावनामुपसंहरति । 244 ) दीव्यन्नाभिरयं-अयं ज्ञानी इहैव संसारे भावनाभिः निरन्तरं अनातकं निर्भयं सुखमाप्नोति । कीदृशाभिः भावनाभिः । दीव्यज्ञाभि:* धर्मक्रीडाज्ञाभिः ( ? )। कीदृशं सुखम् । अत्यक्षम् अतीन्द्रियम् । पुनः कीदृशम् । अक्षयम् अविनाशि इति सूत्रार्थः ॥१९१।। भावनाकार्यमाह। 245 ) विध्याति कषायाग्निः-पुंसां भावनाभ्यासात् हृदये बोधदीप उन्मिषति उद्द्योतयति । कषायाग्निः विध्याति उपशाम्यति । रागो विगलति । तथा ध्वान्तमन्धकारो विलीयते विनश्यति इति सूत्रार्थः ॥१९२।। अथ भावनामुपसंहरति । शार्दूलविक्रीडितच्छन्दः । 246) एता द्वादश भावना-खलु निश्चयेन सखे, एताः द्वादश भावनाः अपवर्गश्रियः तस्याः सख्यः संजायन्ते । पुनः कीदृशाः। संगमलालसैः बुधैः मैत्री* घटयितुप्रयुक्ताः । एतासु भावनासु इस भावनामें उस बोधिकी दुर्लभताका बार-बार विचार करना चाहिए ॥१९०।। बोधि-दुर्लभभावना समाप्त हुई ॥ इन भावनाओंके साथ निरन्तर क्रीड़ा करनेवाला-उनका बार-बार चिन्तन करनेवाला—यह ज्ञानी जीव यहाँपर ही निराकुल व अविनश्वर अतीन्द्रिय सुखको प्राप्त कर लेता है ॥१९॥ इन भावनाओंके अभ्याससे जीवोंकी कषायरूप अग्नि शान्त हो जाती है, राग नष्ट हो जाता है, अज्ञानरूप अन्धकार विलीन हो जाता है, तथा हृदयमें ज्ञानरूप दीपक विकसित होता है ॥१९२।। हे मित्र ! ये बारह भावनाएँ निश्चयसे मुक्तिरूप लक्ष्मीकी सहचरी हैं-उसका संयोग करानेवाली हैं। इसलिए उसके संयोगके इच्छुक विद्वानोंको उक्त भावनाओंके साथ मित्रताका व्यवहार करना चाहिए-उनका अनुरागपूर्वक पुनः पुनः चिन्तन करना चाहिए। इन १. T दिव्यं चाभि । २. N बोधिदीपो। ३. B सर्गोऽपवर्ग। ४. All others except P मैत्री। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy