SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ७१ - १४८] २. द्वादश भावनाः 198 ) निवेदपदवीं प्राप्य तपस्यति यथा यथा । ___ यमी क्षपति कर्माणि दुर्जयानि तथा तथा ॥१४६ 199 ) ध्यानानलसमालीढमप्यनादिसमुद्भवम् । सद्यः प्रक्षीयते कमें शुध्यत्यङ्गी सुवर्णवत् ॥१४७ 200 ) तपस्तावद्वाह्यं चरति सुकृती पुण्यचरित स्ततश्चात्माधीनं नियतविषयं ध्यानपरमम् । क्षपेत्यन्तीनं चिरतर्रचितं कर्मपटलं ततो ज्ञानाम्भोधिं विशति परमानन्दनिलयम् ॥१४८ [इति ] निर्जरा । [९] 198 ) निर्वेदपदवी प्राप्य-यमी व्रती यथा तपस्यति । किं कृत्वा । निर्वेदपदवीं वैराग्यपदवी प्राप्य । तथा तथा कर्माणि क्षिपति । कथंभूतानि कर्माणि । दुर्जयानि इति सूत्रार्थः॥१४६॥ अथ जीवः कर्मक्षयात् शुध्यति । ___ 199) ध्यानानलसमालोढं-अङ्गी प्राणी शुध्यति स्वर्णवत् । यदा सद्यः शीघ्रं कर्म प्रक्षीयते । कथंभूतम् । ध्यानानलसमालीढं ध्यानाग्निव्याप्तमपि अनादिभवम् अनादिकालजातमिति भावः ।।१४७।। अथ निर्जरामुपसंहरति । शिखरिणी। 200 ) तपस्तावबाा -सुकृती तावद्बाह्यं तपश्चरति । कथंभूतः। पुण्यचरितः। ततश्चात्माधीनं कर्मपटलं क्षिपति ।* कीदशं ध्यानपरमम। नियतविषयं नियता विषया यस्मिन् तत्तथा । कथंभूतं कर्मपटलम् । अन्तर्लीनं मध्येव्याप्तम् । ततस्तदनन्तरं ध्यानपरमं ज्ञानाम्भोनिधि विशति । कथंभूतं ज्ञानाम्भोनिधिम् । परमानन्दनिलयं प्रकृष्टानन्दगृहमित्यर्थः ॥१४८॥ इति निर्जरा समाप्ता । अथ धर्मस्वरूपं निरूपयति । संयमका धारक साधु वैराग्यके मार्गको प्राप्त होकर जैसे-जैसे तपश्चरण करता है वैसे-वैसे उसके दुःखसे जीतने योग्य कठोर कर्म क्षीण होते जाते हैं ॥१४६॥ अनादि कालसे संचित कर्म ध्यानरूप अग्निके संयोगसे शीघ्र ही क्षीण हो जाता है। 'इससे प्राणी सुवर्णके समान निर्मल हो जाता है ॥१४७॥ पुण्यशाली सदाचारी विद्वान् प्रथमतः बाह्य तपका अनुष्ठान करता है और तत्पश्चात् अभ्यन्तर तपका अनुष्ठान करता हुआ आत्माधीन-बाह्य वस्तुओं की अपेक्षासे रहित-एवं नियमित विषयवाले उत्कृष्ट ध्यानका आचरण करता है। इस प्रकारसे वह बहुत कालसे संचित होकर आत्माके भीतर स्थित कर्मसमूहको नष्ट कर देता है और तब उत्कृष्ट आनन्दके स्थानभूत ज्ञानरूप समुद्रके भीतर प्रविष्ट होता है-अनन्तज्ञानादिस्वरूप मुक्तिको प्राप्त कर लेता है॥१४८।। निजेराभावना समाप्त हुई। १. FX क्षिपति। २. F VCX दुर्जराणि । ३. B ततः स्वात्माधीनं। ४. M N Y ध्यानमपरं। ५. L F BJX क्षिपत्यन्त । ६. M N चिरपरिणतं कर्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy