SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ -७७] २. द्वादश भावनाः ४७ 124 ) सुतीव्रासातसंतप्ता मिथ्यात्वातङ्कशङ्किताः । ___ पञ्चधा परिवर्तन्ते प्राणिनो जन्मदुर्गमे ॥७५ 125 ) द्रव्यक्षेत्रतथाकालभवभावविकल्पतः । संसारो दुःखसंकीणः पञ्चधेति प्रपञ्चितः ॥७६ 126 ) सर्वैः सर्वे ऽपि संबन्धाः संप्राप्ता देहधारिभिः । __अनादिकालसंभ्रान्तैस्त्रसस्थावरयोनिषु ॥७७ गृह्णाति । संततं निरन्तरम् । अन्यानि त्यजति । यथा तेन प्रकारेण अयं यन्त्रवाहको जीवः एकानि रूपाणि गृह्णाति । अन्यानि त्यजति इति भावः ॥७४॥ अथ जीवानां पञ्चधात्वमाह । 124) सुतीवासातसंतप्ता-जन्मदुर्गमे जन्माटव्यां प्राणिनः पञ्चधा पञ्चप्रकारत्वेन परिवर्तन्ते । कथंभूताः प्राणिनः । सुतीवासातसंतप्ताः। पुनः कथंभूताःप्राणिनः । मिथ्यात्वातङ्कशङ्किताः मिथ्यात्वभयभ्रान्ताः इति सूत्रार्थः ।।७५॥ पञ्चधात्वमेवाह । . ___125 ) द्रव्यक्षेत्रतथा-संसारः इति पञ्चधा प्रपञ्चितः विस्तारितः । कथंभूतः। दुःखसंकीर्णः । इतीति कस्मात् । द्रव्यक्षेत्रतथाकालभवभावविकल्पतः। तत्र द्रव्यं द्वयणुकादि, क्षेत्रं लोकाकाशप्रदेशमात्रं, काल: उत्सपिण्यादिलक्षणः सूर्यगमागमादिव्यङ्ग्यो वा, भवो मनुष्यादिरूपः, भावः औदयिकादिरूपः, एते पञ्चप्रकाराः इति सूत्रार्थः ॥७६।। अथ जीवानां त्रसस्थावरेषु परिभ्रमणमाह। ___126 ) सर्वैः सर्वे ऽपि-सर्वैः देहधारिभिः प्राणिभिः सर्वे ऽपि संबन्धाः संप्राप्ताः। केषु । त्रसाः द्वीन्द्रियादयः स्थावरा एकेन्द्रियाः । तेषां योनिषु । अनादिकालसंभ्रान्तैः इति सूत्रार्थः ॥७७॥ अथ जीवानां सर्वगतिपर्यायभ्रमणमाह । रूपोंको छोड़ता है उसी प्रकार यह शरीररूप यन्त्रको धारण करनेवाला प्राणी भी यहाँ संसारमें अनेक अवस्थाओं को ग्रहण करता है और अनेकोंको छोड़ता है ।।७४।। __ अतिशय तीव्र दुःखसे सन्तापको प्राप्त हुए और मिथ्यात्वरूप रोगसे भयभीत प्राणी संसाररूप गहन वनमें पाँच प्रकारसे परिवर्तन करते हैं ।।७।। अनेक दुःखोंसे व्याप्त वह संसार द्रव्य, क्षेत्र, काल, भव और भावके भेदसे पाँच प्रकार विस्तारपूर्वक कहा गया है ।।७६।। अनादि कालसे त्रस और स्थावर योनियों में परिभ्रमण करनेवाले सब प्राणियों ने सब ही सम्बन्धोंको-पिता-पुत्र और पति-पत्नी आदि अवस्थाओंको-प्राप्त किया है । अभिप्राय यह है कि अनादि कालसे संसारमें परिभ्रमण करता हुआ यह प्राणी जिसका कभी पिता होता है उसीका पुत्र भी हो जाता है। इस प्रकार परिभ्रमण करते हुए ऐसा कोई भी सम्बन्ध शेष नहीं रहा है, जिसे इस प्राणीने अनेक बार न प्राप्त किया हो ॥७७।। १. SVCR ' ततकिताः। २. M N द्रव्यात क्षेत्रात तथा कालात, L द्रव्यं क्षेत्र तथा, ST CY द्रव्यक्षेत्र तथा, P adds this verse on the margin in a different hand. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy