SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ षोडश संस्कार आचार दिनकर 121 प्रज्ञा के अनुसार जिन के जन्माभिषेक से अंकित स्नात्रस्तोत्र तथा जिनस्तुति के छः पद पढ़े तत्पश्चात् शार्दूल छंद के राग में निम्न पढ़े :" जाते जन्मनि सर्वविष्टपपतेरिन्द्रादयो निर्जरा । नीत्वा तं करसंपुटेन बहुभिः सार्द्ध विशिष्टोत्सवैः ।। शृंगे मेरूमहीधरस्य मिलिते सानंददेवीगणे । स्नात्रारंभमुपानयंति बहुधा कुंभांबुगंधादिकम् ||1|| योजनमुखान् रजतनिष्कमयान् मिश्रधातुमृद्रचितान् । दधते कलशान् संख्या तेषां युगषट्खदंतिमिता ।।2।। वापीकूपह्रदांबुधितडागपल्वलनदीझरादिभ्यः । आनीतैर्विमलजलैः स्नानाधिकं पूरयंति च ते ।। 3 ।। कस्तूरीघनसारकुंकुममुराश्रीखंडकंक्कोल्लकै – । ह्रीबेरादिसुगंधवस्तुभिरलंकुर्वन्ति तत्सवंरम् ।। देवेंद्रा वरपारिजातबकुल श्रीपुष्पजातीजपा || मालाभिः कलशाननानि दधते संप्राप्तहारस्रजः ।।4।। ईशानाधिपतेर्निजांककुहरे संस्थापितं स्वामिनं । सौधर्माधिपतिर्मिताद्भुतचतुःप्रांशूक्षशृंगोद्गतैः ।। धारावारिभरैः शशांकविमलैः सिंचत्यनन्याशय : । शेषाश्चैव सुराप्सरस्समुदयाः कुर्वन्तिकौतूहलम् ।।5।। वीणामृदंगतिमिलार्द्रकटार्द्धनूर । ढक्काहुडुक्कपणवस्फुटकाहलाभिः । । सद्वेणुझर्झरकदुंदुभिषुषुणीभि र्वाद्यैः सृजंति सकलाप्सरसो विनोदम् ।।6।। शेषाः सुरेश्वरास्तत्र गृहीत्वा करसंपुटेः ।। कलशांस्त्रिजगन्नाथं स्नपयंति महामुदः ।। 7 ।। तस्मिन्तादृशउत्सवे वयमपि स्वर्लोकसंवासिनो । भ्रांता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः । । जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं । स्मृत्वैतत्करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् । 18 बालत्तणम्मि सामिअ सुमेरूसिहरम्मि कणयकलसेहिं । । तियसासुरेहिं ण्हविओ ते धन्ना जेहिं दिट्ठोसि । ।१ । । यह श्लोक बोलकर कलशों से प्रतिमा का अभिषेक करे। इस अवसर पर सभी पुरूष एवं स्त्रियाँ बड़े एवं छोटे के क्रम से गन्धोदक द्वारा Jain Education International --- For Private & Personal Use Only www.jainelibrary.org
SR No.001690
Book TitleJain Gruhastha ki Shodashsanskar Vidhi
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2005
Total Pages172
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Culture, & Vidhi
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy