SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४०५ जैन-दर्शन के नव तत्त्व सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम्। तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः । १९०. उ. नि. मोक्षे निरतिशयक्षयमनपेक्षमनन्तं च सुखं तवाढं विद्यते। १९१. उमास्वाति - तत्त्वार्थसूत्र - अ. १०, सू. ५, तदनन्तरमूचे गच्छत्या - लोकान्तात् ।५।। १६२. क) सं. पं. शोभाचंद्रजी भारिल्ल-नायाधम्मकहाओ - अ. ६, पृ. २१८ ख) भट्टाकलंदेव - तत्वार्थराजवार्तिक - भा. २, अ. १०, सू. ७, (टीका), पृ. ६४५ असंगत्वान्मुक्तलेपालाबूद्रव्यवत् । यथा मुत्तिकालेपजनित. गौरवमलाबूद्रव्यं....तत्संड्गविप्रमुक्तो तूपयेव याति। १६३. उ. नि. बन्धच्छेदादेरण्डबीजवत् । ५ । यथा बीजबन्धकोशादि च्छेदादेरण्डबीजस्य गतिर्दृष्टा तथा मनुष्यादिभवप्राक्गतिजातिनामादिसकलकर्मबन्दच्छेदात् मुक्तस्य गतिरवसीयते। १६४. भट्टा कलंकदेव-तथिराजवार्तिक-अ. १०, सू. ७, मा. २, पृ. ६४५ तथागतिपरिणामच्च अग्निशिखावत्। यथा तिर्यपवनस्वभाव समीररणसंबन्धनिरूत्सुका प्रदीपशिखा स्वाभावादुत्पतति तथा मुक्तात्माऽपि नानागतिविकारकारणकर्मनिवारणे सति उर्ध्वगतिस्वभावत्वादूर्ध्वमेवारोहति। १६५. जैनाचार्य घासीलालजी म.- उत्तराध्ययनसूत्र- अ.२६, सू. ७३ (व्याख्या) पृ. ३६३-३६५. ततः औदारिक तैजस कार्मणानि सर्वाभिर्विप्रहाणिभिर्विप्रहाय ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिः ऊर्ध्वम् एकसमयेन अविग्रहेण तत्र गत्वा साकारोपयुक्तः सिध्यति, बुध्यते यावत् अनंत करोति ।। १६६. जैनाचार्य घासीलालजी म. उत्तराध्ययनसूत्र - अ. ३६, गाथा ५५, (छाया) पृ. ७६६ क) प्रतिहताः सिद्धाः, क्व सिद्धाः प्रतिष्ठिताः क्व त्यक्त्वा खलु, कुत्र गत्वा सिध्यन्ति ।। ५६ ।। ख) उ. नि. श्लो. ५७, पृ. ७६६ अलोके प्रतिहताः सिद्धाः, लोकाग्रे च प्रतिष्ठिताः। इह बोन्दिं त्यक्त्वा खलु, तत्र गत्वा सिध्यन्ति ।। ५७ ।। १६७. उ. नि. श्लो. ६४, पृ. ८०९ तत्र सिद्धा महाभागा, लोकाग्रे प्रतिष्ठिताः । भवप्रपंचतो मुक्ताः , सिद्धिं वरगतिं गताः ।।६४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy