SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३९५ जैन-दर्शन के नव तत्त्व कामदुहिं कप्पतरूं चिंतारयणं रसायणं य समं । लद्धो भजइ सोक्खं जहच्छियं जाणं तह सम्मं । सम्मदंसणसुद्धं जाव लभते हि ताव सुही । सम्मदंसणसुद्ध जाव ण लभते हि ताव दुहु । १४. क्षु. जिनेंद्र वणी - जैनेंद्रसिद्धांतकोश - भाग ४, पृ. ३५६ क) न सम्यक्त्वसमं किंचित् त्रैकाल्ये त्रिजगत्यपि । श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम्। ओजस्तेजोविद्यावीर्ययशो वृद्धिविजयविभसवसनाथाः । महाकुलामहार्था मानवतिलका भवन्ति दर्शनपूताः । ख) अतुलसुखनिधानं सर्वकल्याणबीजं, जननजलाधिपोतं भव्यसत्त्वेकपात्रम् । दुरिततरूकुठारं पुण्यतीर्थप्रधानं, पिवत जितविपक्षं दर्शनाख्यं सुधाम्बम् । ग) सहर्शनमहारत्नं विश्वलोकेकभूषणम्। मुक्तिपर्यन्तकल्याण दानदक्षं प्रकीर्तितम् । ६५. . जिनेंद्र वर्णी - जैनेंद्रसिद्धांतकोश-भाग ४, पृ. ३५६ रयणाण महारयणं सव्वं जोयाण उत्तमं जोयं । रिद्धीण महारिद्धो सम्मत्तं सव्वसिद्धिपरं। सम्मत्तगुणपहाणो देविंदणरिंद वंदिओ-होदि। चत्त वओ वि य पावदि सग्गसुहं उत्तमं विविहं। १६. उ. नि. पृ. ३५१ श्रद्धारुचिस्पर्शप्रत्ययाश्चेति पर्ययाः। उमास्वाति - तत्त्वार्थसूत्र - अ. १, सू. ३ तनिसर्गादधिगमाद्वा ।। १८. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-भाग१, अ.१, सू.३ (टीका), पृ. २३ उभयत्र तुल्ये अन्तरंगहेतो बाह्योपदेशापेक्षाऽनपेक्ष्पभवेत् भेदः । १९. आचार्य श्री विजयवल्लभसूरिजी म.-वल्लभप्रवचन-भाग २, पृ. १७७-१९१. ध्यानं दुःखनिधानमेव तपसः सन्तापमानं फलम् । स्वाध्यायोऽपि हि बन्ध एव कुधियां तेऽभिग्रहाः कुग्रहाः ।। अश्लाध्या खलु दानशीलतुलना, तीर्थादियात्रा वृथा। सम्यक्त्वेन विहीनमन्यदपि यतत्सर्वमन्तगर्तुः ।।। १००. कुंदकुंदाचार्य - कुन्दकुन्दभारती - (दर्शनपाहुड) गा. ३१. पृ. २३५. णाणं णरस्स सारो सारो वि णरस्स होइ सम्मत्तं । १०१. (अ) कुंदकुंदाचार्य - कुन्दकुन्दभारती (दर्शनपाहुड) गा.. २, पृ. १२, सम्मतदंसी ण करेति पावं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy