SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३९३ जैन-दर्शन के नव तत्त्व ७४. संस्कृत-छाया ....पं. बेचरदासजी दोशी - समणसुत्तं - श्लो. २२७, पृ. ७४ यथा सालिलेन न लिप्यते, कमालिनीपत्रं स्वभावप्रकृत्या । तथा भावेन न लिप्यते, कषायविषयेः सत्पुरुषः ।।६।। ७५. उ. नि. श्लो. २२२, पृ. ७२ सम्यकत्वविरहिताणं, सुष्टु आवि उग्रं तपः चरन्तणं । न लभन्ते बोधिलाभं, अपि वर्षसहस्त्रकोटिभिः ।।४।। ७६. मुनिश्री न्यायविजयजी - जैनदर्शन (गुजराती) पृ. ६७-६८. या देवे देवताबुद्धिगुरौ च गुरूतामतिः धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ।। ७७. संग्रहकर्ता श्री भैरोंदान सेठिया - शिक्षासारसंग्रह - पृ. १ ७८. क) जैनाचार्य घासीलालजी म. (व्याख्या) - उत्तराध्ययन सूत्र गा. १६ - ३०, अ. २८, पृ. १५७ - १७३. निसर्गोपदेशरुचिः, आज्ञारुचिः सूत्रवीजरुचिरेव । अभिगमविस्ताररुचिः क्रियासंक्षेपधर्मरुचिः ।।१६ ।। नादर्शनिनो ज्ञानं, ज्ञानेन विना न भवन्ति चरणगुणाः । ख) संग्राहक और अनुवादक - जैनदिवाकर पं. मुनि श्री चौथमलजी म. - निर्ग्रन्थ-प्रवचन - श्लो. ५, ७ - पृ. २३८, २४४. ७६. अनु. जैनदिवाकर पं. मुनि श्री चौथमलजी म.-निर्ग्रन्थप्रवचन-पृ. २४० शंकाकांक्षाविचिकित्सा, मिथ्यादृष्टिप्रशंसनम् ।। तत्संस्तवश्च पंचापि, सम्यक्त्वं दूषयन्त्यलम् ।। ५०. क) कुंदकुंदाचार्य-कुंदकुंदभारती (समयसार) गा. २२८-२३६, पृ. ७९-८१. ख) अनु. चंदनाकुमारीजी - उत्तराध्ययनसूत्र, अ. २८. गा. ३१. निस्संकिय निकंखिय निव्वितिगिच्छा अमूढदिट्टी य । उपबूह थिरकरणेवच्छल्लपभावणे अट्ठ ।।३१।। ग) पं. दौलतरामजी - छहढाला - (अनु. मगनलाल जैन) ३री ढाल, पृ. ७३ ते ७६. घ) भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - भा. २, अ. ६, सू. २४. (टीका), पृ. ५२६. ८१. क्षु. जिनेंद्र वर्णी - जैनेंद्रसिद्धान्तकोश, भा. ४, पृ. ३५१. नांगहीनमलं छेत्तुं दर्शनं जन्मसंततिम् । न हि मन्त्रो क्षरन्यूनो निहन्ति विषवेदनां । ६२. संस्कृत-छाया - पं. वेचरदासजी दोशी - समणसुत्तं - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy