SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३२८ ख) विद्यानंदस्वामि आप्तपरीक्षा, कारिका २, पृ. ४. बन्धो हि संक्षेपतो द्वेधा, भावबन्धो द्रव्यबन्धश्चेति । अभयदेवसूरि स्थान द्रव्यतो बन्धो निगडादिर्भावतः कर्म्मणा । १६. क ) उ. नि. स्था. १, पृ. १५ स्था. १. पृ. १४ अथादिरहितो जीवकर्मयोग इति पक्षः । ख) उ. नि. स्था. १, पृ. १४ 'एगे बंधे' २०. कुंदकुंदाचार्य - प्रवचनसार - (ज्ञेयाधिकार) पृ. २१७-२१८ १८. २१. जैन दर्शन के नव तत्त्व २४. उवओगमओ जीवो मुज्झदि रज्जेदि वा पदुस्सेदि । पप्पा विविधे विसये जो हि पुणो तेहिं सबंधो । । ८३ ।। भावेण जेण जीवो पेच्छदि जाणादि आगदं विसये । अ. २, रज्जदि तेणेव पुणो वज्झदि कम्मं त्ति उवदेसो । । ८४ ।। क) उमास्वाति - तत्त्वार्थसूत्र ( विवेचनकर्ता - पं. सुखलालजी) पृ. ३१५-३१६ ख) हरिभद्रसूरि - षडदर्शनसमुच्चय का. ५१, पृ. २७७. ग) अमृतचंद्रसूरि - तत्त्वार्थसार (सं. पं. पन्नालाल साहित्याचार्य) पंचमाधिकार, श्लो. २१, पृ. १४५ अ. ८, सू. ४, पृ. ३७ प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ।।४।। प्रकृतिस्थितिबन्धो द्वौ बन्धश्चानुभवाभिधः । तथा प्रदेशबन्धश्च ज्ञेयो बन्धंश्चतुर्विधः ।। २१ । घ) उमास्वाति तत्त्वार्थाधिगमसूत्र (अनु. धीरजलाल के. तुरखिया) २२ . क ) जिनेंद्रवर्णी - जैनेंद्रसिध्दांतकोश - भाग ३, पृ. ८७ ज्ञानावरणादयाष्टविधकर्माणां तत्त्वयोग्यपुद्गलद्रव्यस्स्वीकारः प्रकृतिबन्धैः । ख) उ. नि. कम्मपयडी णाम सा कम्मपयडी चेदि । २३. क) उमास्वाति - तत्त्वार्थसूत्र (मोक्षशास्त्र ) ( अनु. जीवराज गौतमचंद दोशी), अन्तरायः । क्षु. जिनेंद्रवर्णी - जैनेंद्रसिध्दांतकोश Jain Education International गा. ८३, ८४, अ. ८, पू. २१८ ख) आचार्य श्री तुलसी - जैनसिध्दान्तदीपिका-अ. ४, पृ.६६ कर्मणामष्टो मूलप्रकृतयः सन्ति । तं ज्ञानदर्शनयोरावरणम् ज्ञानावरणं दर्शनावरणं च । सुखदुःखहेतुः वेदनीयम् । दर्शनचारित्रघातात् मोहयति आत्मनिर्मित मोहननीयम् एतिभवस्थितिं जीवो येन इति आयुः । भाग ३, पृ. ८७ For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy