SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२६ जैन-दर्शन के नव तत्त्व सन्दर्भ सूची १. क) उमारवाति - तत्त्वार्थसूत्र - अ. ८, सूत्र, ३ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ।२। स बन्धः ।। ख) श्रीमदमृतचंद्रसूरि - तत्त्वार्थसार (सं. पं. पन्नालाल साहित्याचार्य) -श्लो. १३, पृ. १४२ यज्जीवः सकषयत्वोमणो योग्यपुद्गलन् । आदत्ते सर्वतो योगात् स बन्धः कथितो जिनैः ।।१३।। २. अनु.जैनाचार्य अमोलकऋषिजी म. सूयगडांगसूत्र-श्रु.२, गा.१५ पृ. ४९८ णत्थि बंधे मोक्खे वा । णेवं सन्नं निवेसए ।। अत्थि बंधे मोक्खे वा । एवं सन्नं निवेसए ।।१५।। ३. क्षु. जिनेद्रवर्णी - जैनेद्रसिद्धांतकोश - भाग ३, पृ. १६६, १७० क) बद्धतेऽनेन बंधनमात्रं वा बंधः । ख) वध इव बंधः । ग) बध्नाति, बध्यतेऽसो, बध्यतेऽनेन बन्धनमात्रं वा बन्धः । घ) करणादिसाधनेष्ययं बन्धशब्दो द्रष्टव्यः ।। तत्र कारणसाधनस्तावत् -बध्यतेऽ नेनात्मेति बन्धः । च) अभिमतदेशगतिनिरोधहेतु बन्धः । छ) आत्मकर्मणोरन्योन्यप्रवेशानुसारप्रवेशलक्षणो बंधः ।। ज) दव्वस्स दब्वेण दव-भावाणं वा जो संजोगो समवाओ वा सो बंधोणां। ४. क) अनु. जैनाचार्य घासीलालजी म. उत्तराध्ययन-सूत्र अ. २८, गा. १४ (टीका), पृ. १५३. बन्धश्च जीवकर्मणोरत्यन्तंसश्लेषः । ख) ननु बन्धो जीवकर्मणोः संयोगोऽ भिप्रेतः । आचार्य भिक्षु - नवपदार्थ, पृ. ७०७ ५. विजयमुनि शास्त्री - अध्यात्मसाधना - पृ. ३७, ३८ उपाध्याय अमरमुनि - चिन्तन की मनोभूमि - पृ. ६१ बुझिज्जति तुट्टिज्जा बन्धनं परिजाणिया । विजयमुनिशास्त्री - अध्यात्मसाधना - पृ. ३६, ३७ ८. उमास्वाति - तत्त्वार्थसूत्र - अ. ८, सू. १, मिथ्यादर्शननाविरतिप्रमादकषाययोगा बन्धहेतवः ।। ६. आचार्य भिक्षु-नव पदार्थ -(अनु. श्रीचन्द रामपुरिया)- पृ. ७१४-७१५ १०. क) सं पुप्फभिक्षु - सुत्तागमे (ठाणे) भाग १, ठा. २, उ. ४, पृ. २००. * us Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy