SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १९१ जैन-दर्शन के नव तत्त्व आसवे बन्धे च मिथ्यात्वाविरत्यादिकारणानि समानानि को विशेषः । इति चेत् नैवं, प्रथमे क्षणे कर्मस्कन्धानामागमनमानवः, आगमनान्तरं द्वितीयक्षणादौ जीवप्रदेशेष्ववस्थानं बन्ध इति भेदः । ६६. राहुल सांकृत्यायन-दर्शनदिग्दर्शन - पृ. ५६८. ६७. देवेन्द्रमुनि शास्त्री-जैनदर्शन : स्वरूप और विश्लेषण - पृ. २००-२०१ ६८. सं. विनोबा भावे-धम्मपदम् (नवसंहिता) - पृ. ८२-८३ ६६. संयोजक उदयविजयगणि-नवतत्त्वसाहित्यसंग्रह (हेमचन्द्रसूरिसप्ततत्त्वप्रकरणम्) - श्लो. ६२, पृ. ८. ७०. उत्तराध्ययनसूत्र - अ. ३०, सू. २,३ पाणवह-मुसावाया अदत्त-मेहुण-परिग्गहा विरओ । राईभोयणविरओ जीवो भवइ अणासवो ।। २ ।। पंचसमिओ तिगुत्तो अकसाओ जिइन्दिओ । अगारओ य निस्सल्लो जीवो होइ अणासवो ।। ३ ।। ७१. उत्तराध्ययनसूत्र - अ. २६, सू. १४. पच्चवक्खाणेणं भन्ते । जीवे किं जणयइ ? पच्चक्खाणेणं आसदाराई निरुम्भई । ७२. उत्तराध्ययनसूत्र - अ. ३०, सू. ५,६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy