SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०० जैन-दर्शन के नव तत्त्व होति असंखा जीवे धम्माधम्मे अणंत आयासे । मुत्ते तिविह पदेसा कालस्सेगो ण तेण सो काओ ।। २५ ।। (ख) हरिभद्रसूरि - षड्दर्शनसमुच्चय - पृ० २४८-२४६ (ग) उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० ७, १० असंख्येया : प्रदेशा धर्माधर्मयोः ।। ७ ।। संख्येयासंख्येयाश्च पुद्गलानाम् ।। १० ।। २९. (क) हेमचन्द्राचार्य - स्याद्वादमांजरी - पृ० २८८ (ख) जैनाचार्य श्री नेमिचन्द्रसिद्धान्तिदेव- बृहद्रव्यसंग्रह-गा० २७, पृ० ६५ हरिभद्रसूरि - षड्दर्शनसमुच्चय - पृ० २४८ तत्र धर्मोलोकव्यापी नित्योऽवस्थितोरूपी द्रव्यमस्तिकायोऽसंख्यप्रदेशोगत्युपग्रहकारी च भवति । ३१. (क) हरिभद्रसूरि - षड्दर्शनसमुच्चय - पृ० २५० एवमधर्मोपि लोकव्यापितादिसकलविशेषणविशिष्टो धर्मवन्निविशेष मन्तव्यः, नवरं स्थित्युपग्रहकारी स्वत एव स्थितिपरिणतानां जीवपुद्गलानां स्थितिविषये अपेक्षाकारणं वक्तव्यः । (ख) जैनाचार्य घासीलालजी म० उत्तराध्ययनसूत्र-अ०२८, गा०६, पृ० १४८ गतिलक्षणस्तु धर्मः अधर्मः स्थानलक्षण: । भाजनं सर्वद्रव्याणां, नभः अवगाहलक्षणम् ।। ६ ।। ३२. जैनाचार्य श्रीनेमिचन्द्रसिद्धान्तिदेव - बृहद्रव्यसंग्रह - गा० १८, पृ० ४६ ठाणजुदाण अधम्मो पुग्गलजीवाण ठाणसहयारी । छाया जह पहियाणं गच्छंता व सो धरई ।। १८ ।। ३३. कुन्दकुन्दाचार्य - पंचास्तिकाय - गा० ८६, पृ० १४३ जह हवदि धम्मदव्वं तह त जाणेह दवमधमक्खं । ठिदिकिरि याजुताणं कारणभूदं तु पुढवीव ।। ८६ ।। ३४. कुन्दकुन्दाचार्य - पंचास्तिकाय - गा० ८५, पृ० १४२ अमृतचन्द्राचार्य टीका उदकं यथा मच्छाणां गमनानुग्रहकरं भवति लोके ।। तथा जीवपुद्गलानां धर्मे द्रव्यं विजानीहि ।। ६५ ।। ३५. मुनि नथमल - जैन-दर्शन : मनन और मीमांसा -पृ० १६०-१६२ What is Ether? ३६. कुन्दकुन्दाचार्य - पंचास्तिकाय - गा० ८८, पृ० १४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy