SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जैन-दर्शन के नव तन्व तेसिं अचेदणतं भणिदं जीवस्स चेदणदा ।। १२४ ।। कुन्दकुन्दाचार्य - पंचास्तिकाय - गा० ४, पृ० ११ जीवा पुग्गलकाया धम्माधम्मा तहेव आयासं । अत्थित्तम्हि य णियदा अणण्णमइया अणुमहंता ।। ४ ।। - उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० १, अजीवकाया धर्माधर्माकाशपुद्गलाः ।। १ ।। जैनाचार्य श्रीनेमिचंद्र - बृहद्रव्यसंग्रह - गा० २४, पृ० ६० संति जदो तेणेदे अत्थि त्ति भणंति जिणवरा जहण। काया इव बहुदेसा तरहा काया य आत्थिकाया य ।। २४ ।। ८. भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक । अ० ५, सू० २६ (भाग २), पृ० ४६४ सद्रव्यलक्षणम् ।। २६ ।। (क) भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - अ० ५, सूत्र ३०, पृ० ४६४, (भाग २) उत्पादव्ययध्रौव्ययुक्तं सत् ।। ३० ।। (ख) श्री ब्र० सीतलप्रसादजी-पंचास्तिकाय टीका - प्रथम भाग, श्लो० १०, पृ० ५३ द्रव्यं सल्लक्षणकं उत्पादव्ययध्रुवत्वसंयुक्तं । गुणपर्यायाश्रयं वा यत्तद् भणति सर्वज्ञाः ।। १० ।। १०. उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० २६ ११. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-(भाग २) अ० ५, सूत्र३० टीका, पृ० ४६४ स्वजात्यपरित्यागेन भावान्तरावाप्तिरुत्पाद: ।। १ ।। भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-(भाग २) अ०५, सूत्र ३० टीका, पृ० ४६५ पूर्वभावविगमो व्ययनं व्यय इति कथ्यते यथा घटोत्पत्तौ पिण्डाकृतेः ।। २ ।। भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-(भाग२) अ० ५, सूत्र ३० टीका, पृ० ४६५ टनादिपारिणामिकस्वभावत्वेन व्ययोदयाभावात् ध्रुवति स्थिरीभवति इति ध्रुवः, ध्रुवस्य भावः कर्म वा ध्रौव्यम्, यथा पिण्डघटाद्यवस्थासु मृदाद्यन्वयात् । ३ । १४. (क) मुनि नथमलजी - जैनदर्शन : मनन और मीमांसा - पृ० १५५-१५६ (ख) कुन्दकुन्दाचार्य - पंचास्तिकाय - गा० ७, पृ० १८ अण्णोण्णं पविसंता दिता ओगासमण्णमण्णस्स ।। मेलंता वि य णिच्चं सगं सभावं ण विजहंति ।। ७ ।। १५. उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० ३७ १३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy