________________
44 अ
આભક્ષાઃ - ગુરુભગવંતની સાથે પૂજનમાં બેસવાવાળા તેમજ ક્રિયાકારકે ઈરિયાવહી કરી વજપંજરસ્તોત્ર ।।३८॥
बोलता आत्मरक्षा १२वी. ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम्
।।१।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।२।।।। ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ।। || ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ॥४॥
सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥५।। अञ्जन
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।६।। शलाका महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।७।।
यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ।। શુચિવિઘાઃ- નીચેનો શુચિવિદ્યાના મંત્ર પૂર્વક ત્રણ વાર મંત્રસ્નાન કરવું.
ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए। विधि
। सव्वसाहूणं, ॐ नमो आगासगामीणं, ॐ नमो चारणाईलद्धीणं ॐ नमो हः क्षः अशुचिः शुचिर्भवामि स्वाहा ।।८।।
444 +
प्रति
विधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org