SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 44 अ આભક્ષાઃ - ગુરુભગવંતની સાથે પૂજનમાં બેસવાવાળા તેમજ ક્રિયાકારકે ઈરિયાવહી કરી વજપંજરસ્તોત્ર ।।३८॥ बोलता आत्मरक्षा १२वी. ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।१।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।२।।।। ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ।। || ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥५।। अञ्जन स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।६।। शलाका महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।७।। यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ।। શુચિવિઘાઃ- નીચેનો શુચિવિદ્યાના મંત્ર પૂર્વક ત્રણ વાર મંત્રસ્નાન કરવું. ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए। विधि । सव्वसाहूणं, ॐ नमो आगासगामीणं, ॐ नमो चारणाईलद्धीणं ॐ नमो हः क्षः अशुचिः शुचिर्भवामि स्वाहा ।।८।। 444 + प्रति विधि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy