SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ F6E FFFF या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थ, भूयाच्छासनदेवता ।।२।। ॥३६॥ भूमौ स्खलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम ।।३।। कीर्ति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देवदेव !। मत्प्रार्थनीयं भगवन्! प्रदेयं, त्वदासतां मां नय सर्वदापि।।४।। (उपजातिः, संसारदावा०) ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ॥५॥ ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ॥६॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥७॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।।८।। शलाका ચોખાથી વધાવવા. ખમાસમણું દઈ અવિધિ આશાતના મિચ્છા મિ દુક્કડં કહેવું. સાતણ :- ત્રણ ટંક સાત સ્મરણ ધૂપ-દીપ સાથે ગણવા. તે સ્મરણ પુરુષો પાસે ગણાવવા. સવારે નવકારી AGRA२, संति (पाना नं. ४४८), पित्त (पाना नं. ४५०), मdिila (पान नं. ४५७), भताभ२ (પાના નં. ૪૫૮) અને મોટી શાંતિ (પાના નં. ૪૭૧). બપોરે તથા સાંજે પણ તે જ પ્રમાણે પરંતુ તિજયપત્તની જગ્યાએ विधि नमिलाए। (पान नं. ४५१) बोलg. अञ्जन प्रति ।६।। Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy