SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ।।१९।। अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धिस्थिताः ; आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्रीसिद्धान्तसपाठका मनिवरा. रत्नत्रयाराधकाः : पञ्चैते परमेष्ठिन: प्रतिदिनं, कुर्वन्तु वो मङ्गलम् ।।१।।(शार्दूल०, स्नातस्या०) शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ।।२।। सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ।।३।। || मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । मङ्गलं स्थूलिभद्राद्याः, जैनधर्मोऽस्तु मङ्गलम् ।।४।। ब्राह्मी चन्दनबालिका भगवती, राजीमती द्रौपदी । कौशल्या च मृगावती च सुलसा, सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता, चूला प्रभावत्यपि । पद्मावत्यपि सुन्दरी दिनमुखे, कुर्वन्तु वो मङ्गलम् ।।५।।(शार्दूल०, स्नातस्या०) मङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलः सङ्घो, मङ्गलं पूजका अमी ।।६।। કુંભ ભરવાની વિધિઃ- કૂવાનું થોડું પાણી લઈ તથા તીર્થજળ, બીજુ શુદ્ધ પાણી લઈ અબોટ જલે અખંડ ધારાથી|| अञ्जन शलाका प्रति विधि १९।। For Private & Personal Use Only liww.jainelibrary.org Jain Education International
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy