SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Rબે અંગૂઠા ફરકાવી દેખાડવા તેને મત્સ્યમુદ્રા કહે છે). ॥१५॥ मंत्र :- ॐ ह्रीं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय में से क्लीं क्लीं ब्लूं ब्लू द्राँ द्राँ द्री द्री द्रावय द्रावय ह्रीं जलदेवीदेवा अत्र आगच्छत आगच्छत स्वाहा । જલની પૂજા:- જલદેવતાની અષ્ટપ્રકારી પૂજા કરવી. ॐ ह्रीं क्लीं ब्लू जलदेवताभ्यो नमः, जलं समर्पयामि, चन्दनं समर्पयामि, पुष्पं समर्पयामि, दीपं ___दर्शयामि, धूपमाघ्रापयामि, अक्षतं समर्पयामि, फलं समर्पयामि, नैवद्यं समर्पयामि । એમ પૂજા કરી બલિવિધાનપૂર્વક પુષ્પ, નાળિયેર અને ફળ જળમાં નાંખી આ પ્રમાણે બોલવું. अञ्जन- ॐ आँ ही क्रौ जलदेवि ! पूजाबलिं गृहाण गृहाण स्वाहा। शलाका નૈવેધ ટોકન – ચાર આઠ વગેરે સંખ્યાવાળા કુંભોને જળથી ભરી જળની સમીપે મોદક, કૂપિકા (પૂરી) વગેરે प्रति नैवेद्य भूडी नीचे प्रमाणे बोल. ॐ ही ऋषभाजितसंभवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसवासुपूज्यविमला-! नन्तधर्मशान्तिकुन्थ्वरमल्लिमुनिसुव्रतनमिनेमिपार्श्ववर्धमानास्तीर्थकरपरमदेवास्तदधिष्ठायका देवाः शान्तिं तुष्टिं। ||पुष्टिं ऋद्धिं वृद्धिं जयं मङ्गलं कुरु कुरु पां पां वां वां नमः स्वाहा । ।।१५।। Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy