SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ देवी અથવા ગુરુના ઉપદેશના અભાવથી તેના નામનો મંત્ર ન કહેલો હોય ત્યાં તે દેવીઓની પ્રતિષ્ઠા અંબાદેવી, ચંડીદેવી, કે જે त्रिपुरावा॥ मंत्र 43 ४२वी. मा देवी प्रतिष्ठामा सनहेवी, ७४वी, मुसहेवी, नवी , भुवनवी, क्षेत्री , છે અને દુર્ગાદેવી એ બધી દેવીઓનો પ્રતિષ્ઠા વિધિ એક જ છે. क्षमापना:आशातना या किल देवदेव !, मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तं नाथ ! कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः।।। या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता ।।२।। भूमौ स्स्वलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम ।।३।। कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देवदेव !। मत्प्रार्थनीयं भगवन् प्रदेयं, त्वद्दासतां मां नय सर्वदापि ।।४।। अञ्जन ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ।।५।। ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ॥६॥ प्रति उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ।।७।। सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।।८।। [, ચોખાથી વધાવવા. ખમાસમણું દઈ અવિધિ આશાતના મિચ્છા મિ દુક્કડે કહેવું. ।। इति देवीप्रतिष्ठाविधिः ।। Jain Education Internat FEE शलाका विधि ४१२।। For Private & Personal Use Only M.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy