________________
।।४०३1
प्र
위역자
१ ॐ आदित्याय नमः । ॐ नम आदित्याय, श्रीआदित्यग्रह ! श्री (824॥ ४१-४वी पूनम sीय तेमना नाम मोक्षu.)[1]
आदिदेव-देवीप्राणप्रतिष्ठाविधिमहोत्सवे अत्र आगच्छ आगच्छ, इदमयँ पाद्यं बलिं चरुम् आचमनीयं गृहाण, | संनिहितो भव भव स्वाहा । जलं गृहाण गृहाण, गन्धं पुष्पम् अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्यं गृहाण गृहाण, सर्वोचारान् गृहाण गृहाण, शान्तिं कुरु कुरु, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं कुरु कुरु स्वाहा । होभन:- ॐ रं आदित्य: संतर्पितोऽस्तु स्वाहा
॥१६६।। २ ॐ चन्द्राय नमः । ॐ ह्रीं नमश्चन्द्राय, श्रीचन्द्रग्रह ! श्री (2ला व-हेवी पूनमा डोय मना नाम मोबा.)
___ आदिदेव-देवी० (auan useuनी ) । हाम :- ॐ रं चन्द्रः संतर्पितोऽस्तु स्वाहा ॥१६७।। अञ्जन-11| ३ ॐ मङ्गलाय नमः । ॐ ही नमो मङ्गलाय, श्रीमङ्गलग्रह ! श्री (2॥ -४ी पूनमi sीय तमना नाम witat||| शलाका
आदिदेव-देवी० (माही पडेलानी भ) होभन:- ॐ रं मङ्गलः संतर्पितोऽस्तु स्वाहा ।।१६८।। प्रति
४ ॐ बुधाय नमः । ॐ ह्रीं नमो बुधाय, श्रीबुधग्रह ! श्री (24॥ ४५-४वी पूनमi sीय मना नाम बोला.)
आदिदेव-देवी० (माडी पलानी भ)। होममंत्र:- ॐ रं बुधः संतर्पितोऽस्तु स्वाहा ॥१६९।। विधि ५ ॐ गुरवे नमः । ॐ ह्रीं नमो गुरवे, श्रीगुरुग्रह ! श्री (20 देव-हेवी पूनम sीय तमना नाम बोला.)
आदिदेव-देवी० (बाही पडेलानी सेम)। होममंत्र :- ॐ रं गुरुः संतर्पितोऽस्तु स्वाहा ॥१७०॥
विधि
ल्प
विधि
४०३।।
Jain Education Intern al
For Private & Personal Use Only
www.jainelibrary.org