SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ।।४०२॥ देवी 16 | ७ ॐ कुबेराय नमः । ॐ ह्रीं नमः कुबेराय, श्रीकुबेरदिक्पाल ! श्री (2॥ १-४वी पूनमi sीय तेभन नाम [1] ___wrau.) आदिदेव-देवी० (Ausी ५४ानी ) | Hai:- ॐ रं कुबेरः संतर्पितोऽस्तु स्वाहा ।।१६२।। ८ ॐ ईशानाय नमः । ॐ ह्रीं नम ईशानाय, श्रीईशानदिक्पाल ! श्री (24॥ ४१-४वी पूनम siय तमना नम बोलवा.) आदिदेव-देवी० (डी पानी भ) | होममंत्र:- ॐ रं ईशानः संतर्पितोऽस्तु स्वाहा ।।१६३।। ९ ॐ ब्रह्मणे नमः । ॐ ह्रीं नमो ब्रह्मणे, श्रीब्रह्मदिक्पाल ! श्री (2बा हेव-हेवी ५४नभांडीय मना नाम बोल.) __ आदिदेव-देवी० (Aust पानी भ) । हममंत्र:- ॐ रं ब्रह्मा संतर्पितोऽस्तु स्वाहा ॥१६४॥ | १० ॐ नागेभ्यो नमः । ॐ ह्रीं नमो नागेभ्यो, श्रीनागदिक्पालाः ! श्री (24॥ ४५-हेवी पूनम sीय भन॥ नाम !! wwa.) आदिदेव-देवी प्राणप्रतिष्ठाविधिमहोत्सवे अत्र आगच्छत आगच्छत, इदमयं पाद्यं बलिं चरुम् आचमनीयं | गृह्णीत गृह्णीत, संनिहितो भवत भवत स्वाहा । जलं गृह्णीत गृह्णीत, गन्धं पुष्पम् अक्षतान् फलं मुद्रां धूपं दीपं|| नैवेद्यं गृह्णीत गृह्णीत, सर्वोचारान् गृह्णीत गृह्णीत, शान्तिं कुरुत कुरुत, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं कुरुत । कुरुत स्वाहा । Hair:- ॐ रं नागाः संतर्पिताः सन्तु स्वाहा ।।१६५।। ।।७।। આઠમું વલણઃ- તેને ફરતાં આઠમાં વલયમાં દશદલવલય કરી પ્રદક્ષિણાક્રમે નવગ્રહ તથા ક્ષેત્રપાલનું સ્થાપન કરી પૂર્વની જેમ કુસુમાંજલિ, પૂજન તથા હોમ કરવો. अञ्जनशलाका - प्रति विधि l HI४०२।। । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy