________________
।।३६९।
५ ॐ ह्रीं नमः सुगन्धे (नासिकयोः) । १३ ॐ ह्रीं नमः पद्मवासे (नाभौ)। ६ ॐ ह्रीं नमः श्रवणे ___ (कर्णयोः) । १४ ॐ हीं नमः कामेश्वरि (गुह्ये) । ७ ॐ ह्रीं नमः सुदर्शने (नेत्रयोः) । १५ ॐ ह्रीं नमो विश्वोत्तमे (ऊर्वोः) । ८ ॐ ह्रीं नमो भ्रामरि (ध्रुवोः) । १६ ॐ ह्रीं नमः स्तम्भिनि (जान्वोः) । ९ ॐ ह्रीं नमो महालक्ष्मि (भाले) । १७ ॐ ह्रीं नमः सुगमने (जवयोः) । १० ॐ ह्रीं नमः प्रियकारिणि (शिरसि) । १८ ॐ ह्रीं नमः परमपूज्ये (पादयोः) । ११ ॐ ह्रीं नमो भुवनस्वामिनि (शिखायाम्) । १९ ॐ ह्रीं नमः सर्वगामिनि (कवचम्) । १२ ॐ ह्रीं नमो विश्वरूपे (उदरे)। २० ॐ ह्रीं नमः परमरौद्रि (आयुधम्) ।
पंथICIESIDE- नीनो ais item पूर्व पंयगव्यव3 हेवीनुं ना ४२. (२२:- शार्दूल०, स्नातस्या०) विश्वस्यापि पवित्रतां भगवती, प्रौढानुभावैनिजैः; संधत्ते कुशलानुबन्धकलिता, मामरोपासिता । तस्याः स्नात्रमिहाधिवासनविधौ, सत्पञ्चगव्यैः कृतं नो दोषाय महाजनागमकृतः, पन्थाः प्रमाणं परम् ।।१।। ૧પહેલી પુષ્પાંજલિઃ- નીચેનો શ્લોક બોલી પહેલી પુષ્પાંજલિ કરવી. सर्वाशापरिपूरिणि !, निजप्रभावैर्यशोभिरपि देवि ! । आराधनकर्तृणां, कर्तय सर्वाणि दुःखानि ।।१।।
अञ्जनशलाका
प्रति
ठा
विधि
३६९।।
Jain Education Intl
Donal
For Private & Personal use only
www.jainelibrary.org