SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ।।३६८॥ ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोदृढम् । ।।३।। ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिराङ्गारखातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।६।। महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।७।। यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥८॥ સર્વઘાન્યથી વધાવોઃ- દરેક કુડવ પ્રમાણે મેળવેલા સર્વ પ્રકારના ધાન્યવડે દેવીની પ્રતિમાને મંત્ર બોલીની अपनसंवर्धन ३ अर्थात यावे. मंत्र- ॐ श्री सर्वान्नपूर्णे सर्वान्ने स्वाहा । शलाका વ્યંગરક્ષા - પૂર્વે કહેલા લક્ષણવાળા ચાર સ્નાત્ર કરનારા (સ્નાત્રીયા) તૈયાર કરે. આચાર્ય પોતે તથા સ્નાત્ર म ॥२नारावीटी, सने शासडित (सश) वसाधा२९ ४३. पोतानी आने स्नात्र २नारानी अंगरक्षा नीचे प्रमा 'મંત્રો બોલતી વખતે ત્યાં જણાવેલા અંગો ઉપર કરસ્પર્શ કરવા દ્વારા ન્યાસ કરે. १ ॐ ह्रीं नमो ब्रह्माणि (हृदये)। ३ ॐ ह्रीं नमः सरस्वति (कण्ठे)। विधि २ ॐ ह्रीं नमो वैष्णवि (भुजयोः) । ४ ॐ ह्रीं नमः परमभूषणे (मुखे)। ३६८॥ Jain Education In tional ESE For Private & Personal use only 10 www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy