SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ।।३३२॥ 9.49 ल्प शश्वद्विश्वातिविश्वो-पशमविशदतो-द्भासविस्मापनीयं, स्नात्रं सुत्रामयात्रा-प्रणिधिजिनविभो-र्यत् समारब्धमेतत् ।।१।। कल्याणोल्लासलास्य-प्रसृमरपरमा-नन्दकन्दायमानं, मन्दामन्दप्रबोध-प्रतिनिधिकरुणा-कारकन्दायमानम् । स्नात्रं श्रीतीर्थभर्तु-र्घनसमयमिवा-त्मार्थकं दायमानं, दद्याद् भक्तेषु पाप-प्रशमनमहिमो-त्पादकं दायमानम् ॥२।। देवादेवाधिनाथ-प्रणमननवना-नन्तसानन्तचारिप्राणप्राणावयान-प्रकटितविकट-व्यक्तिभक्तिप्रधानम् । शुक्लं शुक्लं च किञ्चि-चिदधिगमसुखं, सत्सुखं स्नात्रमेतन्नन्द्यानन्द्या प्रकृष्टं, दिशतु शमवतां, सन्निधानं निधानम् ॥।। विश्वात् सम्भाव्यलक्ष्मीः, क्षपयति दुरितं, दर्शनादेव पुंसामासन्नो नास्ति यस्य, त्रिदशगुरुरपि, प्राज्यराज्यप्रभावे । भावान् निर्मुच्य शोच्या-नजनि जिनपति-र्यः समायोगयोगी, अञ्जनशलाका प्रति विधि ३१।। Jain Education In t ional For Private & Personal Use Only 12 www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy