SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ।।३३० ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि आत्मरक्षा :- ગુરુમહારાજે, ક્રિયાકારકે તથા કુસુમાંજલિ કરનાર સર્વે ઈરિયાવહી કરી વજપંજરસ્તોત્ર બોલતા આત્મરક્ષા કરવી. ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ।।१।। ॥२॥ ॥३॥ ॥ ४ ॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिराङ्गारखातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन 11411 ॥६॥ ।।७।। ।।८।। ૧ કુસુમાંજલિ :–શ્રાવકો પૂજાના કપડા-અલંકારો પહેરી, તિલક કરી, મીંઢળ બાંધે. હાથમાં કુસુમાંજલિ લઈ ઉભા રહે. नीयेना पांच सोड जोसी प्रभुकने पहेली डुसुमांति ५२. (राग:- स्रग्धरा, आमूलालो०) लक्ष्मीरद्यानवद्य-प्रतिभपरिनिग-द्याद्यपुण्यप्रकर्षो त्कर्षैराकृष्यमाणा, करतलमुकुला - रोहमारोहति स्म । For Private & Personal Use Only Jain Education International २५ ज लि १३३० ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy