SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ।।२७८ ।। प्र ति ष्ठा 1 क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education International દેવવંદન :- ઇરિયાવહી સકલકુશલ૦ કેવલજ્ઞાનકલ્યાણકનું ચૈત્યવંદન. आकाशगामित्व - चतुर्मुखत्वं, विद्येश्वरत्वामितवीर्यताद्यम् । प्रिया हिता वागपि यत्र नित्यं, नमो नमस्तीर्थकराय तस्मै । । १ । । (उपजाति:, संसारदावा० ) | अ अ अ डी. देवेन्द्रवन्द्यमुनिसेवितपादपद्मं, सत्प्रातिहार्यविभवाङ्कितमक्षयं च । नाभेयमात्मगुणपूरितसर्वलोकं, चिद्रूपरूपविजितं प्रणमामि भक्त्या । । २ । । ( वसन्त०, भक्तामर०) सिंहासने रत्नमयूखचित्रे, शोकवृक्षाश्रितदिव्यकायः । छत्रत्रयं भाति जिनस्य मूर्ध्नि, सञ्चामरैर्नित्यविराजमानम् ।।३।। (उपजातिः, संसारदावा० ). नित्योदयं दलितमोहमहान्धकारं, संसारतापहरणं शिवदं प्रकामम् । नष्टाष्टकर्मनिचयं च हिरण्यगर्भं, चिद्रूपरूपविजितं प्रणमामि भक्त्या । । ४ । । ( वसन्त०, भक्तामर०) गजेन्द्र - सिंहादिभयं समुद्र - सङ्ग्राम- सर्पा - ऽग्नि- महोदराद्याः । यतः प्रणाशं ह्युपयान्ति सद्य - स्तस्मात्तमर्चे प्रवरं जिनेन्द्रम् ।।५ ।। (उपजातिः, संसारदावा० ) ।।।।२७८ ।। For Private & Personal Use Only विधि www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy