________________
।।२५७
संतिदेवयाए भि3160, मनत्यo, १ 140 16०, नमोऽर्हत्० २तुति. श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूयाच्छ्रीमती शान्तिदेवता ।।७।।
समस्तवेया० संति० सम्म० समा० ४३भि, 160, अन्नत्य0, १ 140 3160 नमोऽर्हत्० स्तुति. सोऽत्र ये गुरुगुणौघनिघे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः।।८।। (वसन्त 42 140, नमुत्युio, andlao, ४७मिo, nito, नमोऽर्हत्० ओमिति नमो भगवओ, अरिहंत-सिद्धायरिय-उवज्झाय । वरसव्वसाहुमुणिसङ्घ-धम्मतित्थपवयणस्स।।१।।
सप्पणव नमो तह भगवई, सुअदेवयाए सुहयाइ । सिवसंतिदेवयाए, सिवपवयणदेवयाणं च।।२। ठा | इन्दागणि-जम-नेरईय-वरुण-वाऊ-कुबेर-ईसाणा । बंभो-नागुत्ति दसण्ह-मविय सुदिसाण पालाणं।।३।।
सोम-यम-वरुण-वेसमण-वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सुराइगहाण य नवण्हं।।४।। | साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणिय।।५।२५७।।
अञ्जन-1
शलाका प्रति
विधि
Jain Education Internal
For Private & Personal Use Only
LLww.jainelibrary.org