SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ।।२५६॥ FF FO ल्प नवतत्त्वयुता त्रिपदी, श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दास्या जैनगीीयात् ।।३।। ilarusi grio प्रतिष्ठादेवयाए वे 86o, मनपO, १ eneao ||२६२ jelu UG० नमोऽर्हत् स्तुति.ji/ अघि यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सात्रा-विशतु देवता सुप्रतिष्ठितमिदम् ।।४।। शासनदेवयाए ३मि.5160, अन्नत्या, १ 140 4160, नमोऽर्हत्० स्तुति. या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता ।।५।। खित्तदेवयाए भि 160, अन्नत५०, १ 140 160, नमोऽर्हत्० स्तुति. यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयानः सुखदायिनी ।।६।। अञ्जनशलाका प्रति विधि २५६।। Jain Education Interni Mirww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy