________________
अस्मिन् जम्बूद्वीपे
प्र
वा
श्रीजिनेन्द्रप्राणप्रतिष्ठाविधिमहोत्सवे आगच्छ आगच्छ पूजां बलिं गृहाण गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा । (२) अग्नि एयामां :- ॐ नम * अग्नये शक्तिहस्ताय मेषवाहनाय सपरिजनाय अस्मिन् जम्बूद्वीपे ...... श्रीजिनेन्द्रप्राणप्रतिष्ठाविधिमहोत्सवे आगच्छ अधि -: आगच्छ पूजां बलिं गृहाण गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु : स्वाहा । (3) दृक्षिए। हिशाभां :- ॐ नमो यमाय दक्षिणदिगधिष्ठायकाय महिषवाहनाय दण्डायुधाय कृष्णमूर्तये सपरिजनाय अस्मिन् जम्बूद्वीपे श्रीजिनेन्द्रप्राण-प्रतिष्ठाविधिमहोत्सवे आगच्छ आगच्छ पूजां ल्प (बलिं गृहाण गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा । अञ्जन- (४) नैऋत्य भूणामांः- ॐ नमो नैर्ऋताय खड्गहस्ताय शववाहनाय सपरिजनाय अस्मिन् जम्बूद्वीपे ....... शलाका के श्रीजिनेन्द्रप्राण-प्रतिष्ठाविधिमहोत्सवे आगच्छ आगच्छ पूजां बलिं गृहाण गृहाण शान्तिकरा भवन्तु, तुष्टिकरा
स
ना
विधि
प्रति
भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा । (५) पश्चिम दिशाभांः- ॐ नमो वरुणाय * पश्चिमदि गधिष्ठायकाय मकरवाहनाय पाशहस्ताय सपरिजनाय अस्मिन् जम्बूद्वीपे ...... श्रीजिनेन्द्रप्राणप्रतिष्ठाविधिमहोत्सवे आगच्छ आगच्छ पूजां बलिं गृहाण गृहाण शान्तिकरा भवन्तु तुष्टिकरा :भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा । (७) वायव्य पूएगामां :- ॐ नमो वायवे वायवीपतये
।। २५३ ।।
For Private & Personal Use Only
।।२५३ ।।
bo 18 ह
ष्ठा
क
ष्ठा
दि
विधि
Jain Education International
www.jainelibrary.org