SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ॥२५२॥ ___ॐ नमो भगवति जये विजये अपराजिते जयंतीति जयावहे सर्वसङ्घस्य भद्रकल्याणमङ्गल-|| प्रददे ! साधूनां शान्ति-तुष्टि-पुष्टिप्रदे ! स्वस्तिदे ! भव्यानाम् ऋद्धि-वृद्धि-निवृति-निर्वाणजननि!] प्रसत्त्वानामभयप्रदाननिरते! भक्तानां शुभावहे ! सम्यग्दृष्टीनां धृति-रति-मति-बुद्धि-प्रदानोद्यते!||| जिनशासननिरतानां, शान्तिनतानां च जगति जन्तूनाम् । श्रीसम्पत्कीर्तियशो-वर्धनि ! जयदेवि ! विजयस्व ।।४।। रोग-जल-ज्वलन-विषधर-दुष्टज्वर-व्यन्तर-राक्षस-रिपुमारी-चौरेतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु कुरु , तुष्टिं कुरु कुरु , पुष्टिं कुरु कुरु , ___ ॐ नमो नमो हाँ ह्रीं हूँ ह्रः यः क्षः ही फुट फुट् स्वाहा । नासिवाणा प्रक्षेप:- प्रतिष्ठा स्थानथी दशे हिशोभा नाम 45 सन (१) ५५, (२) हीप, (3)! दिवस, (४) पक्षिा , (५) दूस () अक्षत ॥ ७ वस्तुओनो l सहित प्रक्षेप ४२वो. विधि 1/- (१) पूर्व EिAi:- ॐ नम इन्द्राय पूर्वदिगधिष्ठायकाय ऐरावणवाहनाय सहस्रनेत्राय वज्रायुधाय सपरिजनाय!" अञ्जन शलाका प्रति २५२।। Jain Education internal For Private & Personal Use Only Mwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy