SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ।।२५०॥ निघ्नन्तो दुरितानि शीघ्रमभित-स्तिष्ठन्तु पूजाक्षणे; स्वस्वस्थानमनेकधा द्युतिभृतः प्रोद्यद्विकृष्टासयः ।।१।। (शार्दूल०, स्नातस्या०)। :- ॐ ह्रीं दिक्पालेभ्यो नमः । ॐ इन्द्राय नमः, ॐ अग्नये नमः, ॐ यमाय नमः, ।। ॐ नैर्ऋ ताय नमः, ॐ वरुणाय नमः, ॐ वायवे नमः, ॐ कुबेराय नमः, ॐ ईशानाय क नमः, ॐ ब्रह्मणे नमः, ॐ नागेभ्यो नमः । O A નવગ્રહપૂજન – નીચેનો શ્લોક બોલી નવગ્રહના પાટલા ઉપર મંત્ર બોલતા ગુરુમહારાજે વાસક્ષેપ अञ्जन કરવો, ક્રિયાકારકે કેસર-ફૂલ વડે નવગ્રહનુ પૂજન કરવું. भानुश्चन्द्रनिशाकरो द्युतिकरो, भौमो बुधो निर्मल: शान्तिं विघ्नविनाशनं गुरुरथो, शुक्रः करोति स्वयम् । पीडानाशकरः शनिर्ग्रहवर-स्तत्कालमाराध्यताम्, राहुः केतुसमाश्रितश्च भवता, पुष्पाक्षतैः पूज्यताम् ।।१।। (शार्दूल०,स्नातस्या०)! शलाका प्रति P २५०।। Jain Education Inteuional For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy