SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ॥२४९| ल्प ॐ नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले।।४।। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिराङ्गारखातिका ।।५।। स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ अघि महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ at यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ।। भीamail:- पार मंत्र बोली भी मंत्रयां. सुश्राप पाणीन। भने भ२.सींगना भीani. विधि ॐ अवतर अवतर, सोमे सोमे, कुरु कुरु, वग्गु वग्गु, निवग्गु निवग्गु, सुमणे सोमणसे महु महुरे ॐ कविले कः क्षः स्वाहा । દશદિપાલપૂજન:- નીચેનો શ્લોક બોલી દશદિપાલના પાટલા ઉપર મંત્ર બોલતા ગુરુમહારાજે વાસક્ષેપ કરવો, ક્રિયાકારકે કેસર-ફૂલ વડે દશદિપાલનુ પૂજન કરવું. शक्राऽग्न्यन्तक-नैर्ऋतेश-वरुण-श्रीवायु-वस्वीश्वराः ईशानोऽब्जभवः प्रभूतफणभृद्-देवा अमी सर्वतः । अञ्जनशलाका प्रति જ विधि |२४९ Jain Education Intematonal For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy