SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ।।२३८ ।। प्र ति ष्ठा 16 ह क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि આ પુસ્તક વાંચી નીચેના સરનામે ।। राज्याभिषेकविधिः || પરત મોકલાવવું. શજ્યાભિષેક: છડીપોકારી નીચેના શ્લોક તથા મંત્ર બોલી રાજ્યગુરુના હાથે રાજ્યાભિષેક કરી પટ્ટ સ્થાપન કરવું. जयति जगति यस्य, प्राग्भवं सम्यगात्मो- दयविजितविपक्षं, विश्वकल्याणबीजम् । सुरसरिदमलाम्भो-धारया धारणीयं, बहुगुणजिननाथं स्थापयेत् पट्टभोगे । । १ । । (मालिनी, सकलकुशल०) ॐ ह्रीँ ह्रीँ ँ सिंहासनच्छत्रचामराद्यलङ्कृतैः राज्याभिषेकोऽयं पट्टस्थापनमिति स्वाहा । રાજ્યતિલક :– નીચેનો મંત્ર બોલી કુંવારી કન્યા પાસે રાજ્યતિલક કરાવવું. ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीँ हूँ हैं ह्रीँ हः असिआउसा त्रैलोक्यललामभूताय Jain Education Internatonal राज्या भि षे क अर्हते नमः स्वाहा । नवलोकान्तिवोनी विनंतिः- १ सारस्वत; २ आदित्य; ३ वह्निः ४ वरुण; ५ गर्दतोय; ६ तुषित; ७ अव्याबाधः ८ आग्रेय; ९ अरिष्ट । नव सोअन्तिदेवो प्रभु पासे खावी खा प्रभा विनंति रे. जय जय नन्दा !, जय जय भद्दा !, भदं ते जय जय खत्तिय वरवसहा !, बुज्झाहि भगवं ! लोगनाहा ! ; ४ । । २३८ । । स्यऌजगज्जीवहियं पवत्तेहि धम्मतित्थं, हिय-सुह- निस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्स । For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy