SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ।।२३६ ।। प्र ति ठा क ल्प अञ्जन शलाका प्रति વિવાહ વિધિઃ–લગ્ન સમયે નીચેનો શ્લોક તથા મંત્ર બોલીને હથેળીમાં ઋદ્ધિ વૃદ્ધિ (ડાભ અને ધરો મીંઢળ सहित), सोयारी, डेशर, सुखड आहि भूङवा. संसारे भोगयोग्या श्रीः, गृहिधर्मस्य कारणम् । भोगफलसाधनार्थं, तस्माच करपीडनम् ।।१।। ॐ ह्रीँ ह्रीँ ऐं क्लीँ ह्यौं अव्यक्ताव्यक्तसंपन्नाय, संसारभोगकारणाय, मङ्गलार्थं पाणिपीडनमिति स्वाहा । ષોડશાંશહોમ ઃ– વાજિંત્ર વગડાવવાં. ધવલ મંગલ ગવડાવવાં, પછી ચોરીની મધ્યમાં અગ્નિ પેટાવીને ષોડશાંશ હોમ કરવો. ત્યારે નીચે મુજબના શ્લોકો બોલવા. अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । Jain Education Internat विवा The to the to ह म त्स श्रीसिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु वो मङ्गलम् । । १ । । ( शार्दूल०, स्नातस्या० ) ष्ठा मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । मङ्गलं स्थूलिभद्राद्याः, जैन धर्मोऽस्तु मङ्गलम् ।।२।। मङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलसङ्गो, मङ्गलं पूजका अमी ।।३।। विधि शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः । । ४ । । ४ । । २३६ ।। दि • सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ।।५।। For Private & Personal Use www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy