SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ।।२३०॥ ॐ हाँ ही परमार्हते वस्त्राभरणेन चर्चयामीति स्वाहा । વૈવેદ્યનો થાળ - નીચેનો શ્લોક તથા મંત્ર બોલી નૈવેદ્ય ધરાવવું. सज्जैः प्राज्याज्ययुक्तैः परिमलबजुलै-र्मोदकैमिश्रिखण्डः, खाद्याद्यैर्लप्पनश्री-धृतवरपृथुला-पूपसारैरुदारैः । स्निग्धैरेभिनितान्तं चरुभिरभिनवैः कर्मवल्लीकुठारान्; चाग्रे निर्माय धुर्यान् सुरनरमहितान् चर्चयेदर्हवर्गान् ।।१।। (स्रग्धरा, आमूलालोल०) ॐ ह्रां ह्रीं परमार्हते नैवेद्येन चर्चयामीति स्वाहा । બલિબાકુળા:- બલિબાકુળા ઉડાવવા. अञ्जनशलाका प्रति दि ।।। नवमदिवस-लेखशालाकरणम् ।। લેખશાલાડણવિધિઃ- નીચેનો મંત્ર બોલી-ધાણા, લેખિની અને મલી, ભાજનનું પ્રદાન કરવું. ॐ मिति नमो बंभीए लिवीए ॐ हाँ ही परमार्हते लेखशालाकरणमिति स्वाहा । મંત્ર બોલાય ત્યારે ક્રિયાકારકે પરમાત્માના હાથમાં કેશરનું વિલેપન કરવું. विधि P२३०।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy