SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ शासनदेवताए ४२मि 150 अन्नत्य० १ 140 160 नमोऽर्हत्० स्तुति. ।।२२४ या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता ।।८।। अम्बिकादेवीआराधनार्थं शेभि 160 अन्नत्य १ 140 160 नमोऽर्हत्० स्तुति. अम्बा बालाङ्किताङ्कासी, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ।।९।। क्षेत्रदेवतायै भि 160 अन्नत्य० १ 140 160 नमोऽर्हत्० स्तुति. यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयानः सुखदायिनी ।।१०।।।। समस्तवेयावञ्चगराणं रेमि 160 मनत्य १ 140 3160 नमोऽर्हत्० स्तुति. सोऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । शलाका ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविधातदक्षाः ।।११।। (वसन्त०, भक्तामर०) ઉપર પ્રમાણે અગીયાર કાઉસ્સગ કરી રહ્યા પછી નીચે બેસી ૨૭ નવકાર ગણવા. નમુત્યુર્ણ કહી સ્તવનના સ્થાને बधुशान्ति (पान नं.४७४) तथा शान्ति (पाना नं.४७१) 8ीय वीयराय सं मेवा. मा०६ Uઅવિધિ આશાતના મિચ્છા મિ દુક્કડં કહેવું. विधि પ્રદક્ષિણાઃ - ધ્વજદંડને શક્ય હોય તો વાજતે ગાજતે જિનમંદિરની, શક્ય ન હોય તો ત્રિગડાની ત્રણ પ્રદક્ષિણા'll Jain Education Internal प्रति दि For Private & Personal Use Only mwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy