________________
।।२२३
ओमिति मन्ता यच्छा-सनस्य नन्ता सदा यदंहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ।।२।।
પુખ૨૦ સુઅસ્સ0 અન્નત્થ૦ ૧ નવ૦ કાઉo સ્તુતિ. नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दास्या जैनगीजीयात् ।।३।।
सिri gri अधिवासनादेवीए ४३मि 160 अन्नत्य में योगसनो 160 नमोऽर्हत्० स्तुति. र पातालमन्तरिक्षं, भुवनं वा या समाश्रिता नित्यम् । सात्रावतरतु जैने, दण्डेऽधिवासनादेवी ॥४॥।॥ तथा श्रीशान्तिनाथआराधनार्थं रेमि 160 पत्तिमामे. अन्नत्य में 140 3160 नमोऽर्हत्० स्तुति.
श्रीशान्तिः श्रुतशान्तिः-प्रशान्तिकोऽसावशान्तिमुपशान्तिम् ।
नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तुसन्ति जने ।।५।। श्रुतदेवीआराधनार्थं शमि 160 अन्नत्य० १ 140 3160 नमोऽर्हत्० स्तुति.
वदवदति न वाग्वादिनि !, भगवति ! कः श्रुतसरस्वति ! गमेच्छुः ।
रङ्गत्तरङ्गमतिवरतरणिस्तुभ्यं नम इतीह ।।६।। शान्तिदेवीआराधनार्थं ४३मि 150 अनत्य० १ न40 150 नमोऽर्हत्० स्तुति.
२२३।। श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूया-च्छ्रीमती शान्तिदेवता ।।७।।
अञ्जनशलाका
प्रति
विधि
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org