SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ।।२२० ।। प्र ति ठा क ल्प अञ्जन शलाका प्रति यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ।।९।। समस्तवेयावचगराणं रेभि, डा०, अन्नत्थ०, १ नव0 5130 नमोऽर्हत्० स्तुति. सत्र ये गुरुगुणोधनिधे सुवैया - वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सद्दृष्टयो निखिलविघ्नविधातदक्षाः । । १० ।। ( वसन्त०, भक्तामर०, ) 'नवडा२०' नभु०, भवंति भवंत, नमोऽर्हत्० नीये आपेस स्तवन डेवु. Jain Education Inte साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणियं ॥ ५ ॥ ॥ २७ જયવીયરાય સંપૂર્ણ કહેવા. * रक्षापोटली, छेड तथा अनशने बांधवी. अढा ओमिति नमो भगवओ, अरिहंत - सिद्धायरिय-उवज्झाय । वरसव्वसाहुमुणिसंघ - धम्मतित्थपवयणस्स । । १ । । सप्पणव नमो तह भगवई, सुयदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥ दंड इन्दागणिजमनेरईय- वरुण - वाऊ - कुबेर - ईसाणा । बम्भोनागुत्ति दसह - मविय सुदिसाण पालाणं ॥ ३ ॥ ॥ सोमयमवरुणवेसमण- वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सूराइगहाण य नवहं ཨ ཞ ཊ ཕྲ ༔ ྂ་ སྠཽ སྠཽ ལ སྠཽ For Private & Personal Use Only तथा ठा दि ધ્વજદંડ-કળાવિધિઃ– ક્રિયાકારકે ધ્વજદંડને તથા કળશને શુદ્ધજળથી પ્રક્ષાલ કરી અંગલૂછણા કરી બરાસથી विधि विलेपन २ ३री वरष लगाउवा, प्रेशरथी तिलङ तथा छांटा डरी ड्रैसनी भाषा पडेराववी तथा भींढण भरडाशींगी ।।२२० ।। । । ४ । । शा www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy