SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ * ६ags :- गन्धाङ्गस्त्रानिकया, संमिश्रं तदुदकस्य धाराभिः । स्त्रपयामि चारुदण्डं कर्मोघोच्छित्तये शिवदम् । । ३ । । * ।। २९९ ।। SCL :- गन्धाङ्गस्त्रानिकया, सन्मृष्टं तदुदकस्य धाराभिः । स्त्रपयामि वरं कुम्भं, कर्मोंघोच्छित्तये शिवदम् ||४|| ॐ ह्रीँ जिनाय नमः । प्र ति ष्ठा क ल्प हृद्यैराह्लादकरैः, स्पृहणीयैर्मन्त्रसंस्कृतैर्जनम् । स्त्रपयामि सुगतिहेतो - र्वासैरधिवासितं बिम्बम् ।।१।। २ शिशिरकरकराभैश्चन्दनैश्चन्द्र मिश्र - र्बहुलपरिमलौघैः प्रीणितं प्राणगन्धः । अञ्जन शलाका विनमदमरमौलि-प्रोत्थरत्नांशुजालै - जिनपतिवरशृङ्गे, स्नापयेद् भावभक्त्या । । २ । । ( मालिनी, सकल ० ) :प्रति ६ags:-हृद्यैराह्लादकरैः स्पृहणीयैर्मन्त्रसंस्कृतैर्जेनम् ( दण्डे ) । स्त्रपयामि सुगतिहेतोर्दण्डमधिवासितं वासैः । । ३ । । SCA :- हृद्यैराह्लादकरैः स्पृहणीयैर्मन्त्रसंस्कृतैः कुम्भम् । स्त्रपयामि सुगतिहेतो- र्वासैरधिवासितं चारु ।।४।। ॐ ह्रीँ जिनाय नमः । * ष्ठा दि विधि ॐ ह्रीँ ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रयक्षकर्दमादिगन्धचूर्णसंयुतजलेन स्नपयामीति स्वाहा ।।१२।। | तेरभुं (वास) स्नात्र :- १ धन, २ प्रेशर, खने 3 डयूरनं थूर्ण डरी पाएशीयां नांजी णशो भरी नमोऽर्हत् डी નીચેના શ્લોક ને મંત્ર બોલી અભિષેક કરવો. अढा * ཞ ྣ སྦ ༔ ཤཱ སྠཽ སྠཽ · སྠཱ Jain Education Internal तथा ध्वज कल ॐ ह्रीँ ह्रीं परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रसुगन्धवासचूर्णसंयुतजलेन स्नपयामीति स्वाहा ।। १३ ।। | । ।२११ । । For Private & Personal Use Only ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy