SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ।।२१०।। अढा 위 역자 तथा ध्वज ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्राऽम्बरोसीरादिसुगन्धद्रव्यसंयुतजलेन स्नपयामीति स्वाहा।।१०।। અગીયારમું (પુષ્પ) નાગ – ૧ સેવંત્રા, ૨ ચમેલી, ૩ મોગર, ૪ ગુલાબ, ૫ જૂઈ એ પાંચ જાતનાં ફૂલો પાણીમાં નાખી કળશો ભરી નમોડર્ણ કહી નીચેના શ્લોક તથા મંત્ર બોલી અભિષેક કરવો – अधिवासितं सुमन्त्रैः, सुमनःकिञ्जल्कवासितं तोयम् । तीर्थजलादिसुपृक्तं, कलशोन्मुक्तं पततु बिम्बे।।१।।र सुगन्धिपरिपुष्पौघै-स्तीर्थोदकेन संयुतैः । भावनाभव्यसन्दोहैः, स्नापयामि जिनेश्वरम् ।।२।। श: अधिवासितं सुमन्त्रैः, सुमनःकिञ्जल्कराजितं तोयम् । तीर्थजलादिसुयुक्तं, कलशोन्मुक्तं पततु कुम्भे।।९।। अञ्जन कल ॐ ह्रीं जिनाय नमः । शलाका ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रपुष्पौघसंयुतजलेन स्नपयामीति स्वाहा ।।११।। प्रति બારમું (ગધ) દળાગ-૧ કેસર, ર કપૂર, ૩ કસ્તૂરી, ૪ અગર, ૫ ચંદન એ ઘસી પાણીમાં નાંખી કળશો ભરી ष्ठा अनमोऽर्हत् ही नीयन यो मने मंत्र बोली अभिषे ४२वो. विधि गन्धाङ्गस्नानिकया, सम्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनबिम्बं, कौघोच्छित्तये शिवदम् ।। कुङ्कमाद्यैश्च कर्पूरै-मृगमदेन संयुतैः । अगरुचन्दमिश्रः, स्त्रपयामि जिनेश्वरम् ।।२।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy