SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ।।२०८।। ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रपतञ्जर्यादिद्वितीयाष्टकवर्गचूर्णसंयुतजलेन स्नपयामीति स्वाहा ।।७।। આઠમું (સર્વોષધિ) Mાગ- પ્રિયંગુ વગેરે ૩૩ ઔષધિઓનું ચૂર્ણ કરી પાણીમાં નાંખી કળશો ભરી નમોડર્ણ કહી નીચેના શ્લોક અને મંત્ર બોલી અભિષેક કરવો. सुपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥१॥ प्रियङ्गवत्सकङ्केली-रसालादितरूद्भवैः । पल्लवैः पत्रभल्लाते-रेलचीतजसत्फलैः ।। विष्णुक्रान्ताहिप्रवाल-लवङ्गादिभिरष्टभिः । मूलाष्टकैस्तथा द्रव्यैः, सदोषधिविमिश्रितैः सुगन्धद्रव्यसन्दोह-मोदमत्तालिसंकुलैः । विदधेऽर्हन्महास्नात्रं, शुभसन्ततिसूचकम् अञ्जन- Masts:-सकलौषधिसंयुतया, सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि चारुदण्डं, मन्त्रिततन्नीरनिवहेन । ॥५॥ शलाका MSGN:- सर्वोषधिसंयुतया, सुगन्धया घर्षितं सुगतिहेतोः। स्नपयामि चारुकुम्भं, मन्त्रिततन्त्रीरनिवहेन ॐ ह्रीं जिनाय नमः । ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रप्रियङ्ग्वादिसर्वोषधिचूर्णसंयुतजलेन स्त्रपयामीति स्वाहा ।।८।। મુદ્રા દ્વારા જિનઆક્વાન:- ગુરુ મ. ઉભા થઈ, પરમેષ્ઠિમુદ્રા, ગુરુડમુદ્રા અને મુક્તાશક્તિમુદ્રા એ ત્રણ ]મદ્રાથી નીચેના મંત્રદ્વારા જિનેશ્વર ભગવંતનું ત્રણ ત્રણ વાર આહ્વાન કરે. ल्प ।।४। ।।६।। प्रति विधि २०८।। Jain Education Intern a l For Private & Personal Use Only niww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy