SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ પરત મોકલાવવું ॐ ह्रीं जिनाय नमः । ।।२०७।। ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रसहदेव्यादिसदौषधिचूर्णसंयुतजलेन नपयामीति स्वाहा।।५।। टुं(प्रथमाष्टSaol) BHIL:-Gueोट वि. वस्तुओर्नु यू lमi vil smel मरी नमोऽर्हत् 55 अढा નીચેના શ્લોક અને મંત્ર બોલી અભિષેક કરવો. ष्ठा नानाकुष्ठाद्यौषधि-सम्मृष्टे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं, कर्माचं हन्तु भव्यानाम् ॥१॥, तथा क उपलोट-वचालोद्र-हीरवणीदेवदारवः । यष्टि-मध्वृद्धि-दुर्वाऽद्भिः, स्नापयामि जिनेश्वरम्।।२।।। ध्वज ल्प Masts:-नानाकुष्ठाद्यौषधि-संमिश्रं तद्युतं पतन्नीरम् । दण्डे कृतसन्मन्त्रं, कर्माचं हन्तु भव्यानाम् ।।३।।। अञ्जन मेदाद्यौषधिभेदोऽपरोऽष्टवर्गः सुमन्त्रपरिपूतः । निपततु दण्डोपरि, सिद्धिं विदधातु भव्यजने ॥४॥ शलाका ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रकुष्ठाद्यष्टकवर्गचूर्णसंयुतजलेन स्रपयामीति स्वाहा।।६।। પ્રતિ દસાતમું (દ્વિતીયાષ્ટ=વર્ગ) સ્નાત્ર:-પતંજરીઆદિ દ્વિતીયઅષ્ટકવચૂર્ણમિશ્રિત કરી પાણીમાં નાંખી કળશો ભરી ष्ठा नमोऽर्हत् 58ी नीथेन। दो अने मंत्र कोली अभिषे ६२वो. दि | मेदाद्यौषधिभेदो-ऽपरोऽष्टवर्गः सुमन्त्रपरिपूतः । जिनबिम्बोपरि निपतन्, सिद्धिं विदधातु भव्यजने ॥१॥ पतञ्जरी विदारी च, कझूरः करी नखः । कङ्कोडी क्षीरकन्दश्च, मुसल्या स्नापयाम्यहम् ।।२।। Jain Education Inter I विधि २०७॥ For Private & Personal Use Only Hww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy