SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ॥२००। લોગસ્સ0 સવલોએ) અન્નત્થ૦ ૧ નવ કાઉ૦ સ્તુતિ. ओमिति मन्ता यच्छा-सनस्य नन्ता सदा यदंहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ।।२।। પુખર૦ સુઅસ્સ0 અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दास्या जैनगीर्जीयात् ॥३॥ सिद्धाi बुद्धाi sी संतिदेवयाए रेमि०, s160, अन्नत्य०, १ न40 3160 नमोऽर्हत्० स्तुति. श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूया-च्छ्रीमती शान्तिदेवता ।।४।। सुयदेवायए रेमि, 150 अन20, १ न40 160 नमोऽर्हत्० स्तुति. वद वदति न वाग्वादिनि !, भगवति कः? श्रुतसरस्वति ! गमेच्छुः । रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ।।५।। क्षेत्रदेवताआराधनार्थं ४३मि 160 अन्नत्य १ न40 160 नमोऽर्हत्० स्तुति. यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयानः सुखदायिनी ॥६॥ ॥ भुवनदेवताआराधनार्थं ४३मि 160 अन्नत्य० १ 140 160 नमोऽर्हत्० स्तुति. ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भुवनदेवी, शिवं सदा सर्वसाधूनाम् ।।७।। अञ्जनशलाका प्रति 8 444 विधि २००। Jain Education Internal 1 ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy