________________
। । १९९ ।।
प्र
ति
50 16 ह
ठा
क
ल्प
अञ्जन
शलाका
प्रति
ष्ठा
दि
विधि
६ वायव्य भूगामां ॐ वायवे सायुधाय सवाहनाय सपरिकराय इह ध्वजदण्डकलशारोपणे आगच्छ आगच्छ स्वाहा ७ उत्तर दिशाभां ॐ कुबेराय सायुधाय सवाहनाय सपरिकराय इह ध्वजदण्डकलशारोपणे आगच्छ आगच्छ स्वाहा । ८ ईशान भूगामां ॐ ईशानाय सायुधाय सवाहनाय सपरिकराय इह ध्वजदण्डकलशारोपणे आगच्छ आगच्छ स्वाहा ।
९
५२ ॐ ब्रह्मणे सायुधाय सवाहनाय सपरिकराय इह ध्वजदण्डकलशारोपणे आगच्छ आगच्छ स्वाहा । १० नये ॐ नागाय सायुधाय सवाहनाय सपरिकराय इह ध्वजदण्डकलशारोपणे आगच्छ आगच्छ स्वाहा ।
।।३।।
प्रक्षाल पूभः- भूणनायकने प्रक्षाल दुरी पूभ रवी. हेववंध्न :- भा०, हरियावडिया डरी समुदङ्कुशल, ॐ नमः पार्श्वनाथाय, विश्वचिंतामणीयते । ह्रीँ धरणेन्द्रवैरोट्या- पद्मादेवीयुताय ते ।।१।। शान्तितुष्टिमहापुष्टि - धृतिकीर्तिविधायिने । ॐ ह्रीँ द्विड्व्यालवेताल- सर्वाधिव्याधिनाशिने । । २ । । जयाजिताख्याविजयाख्या- पराजितयान्वितः । दिशांपालैर्ग्रहैर्यक्षै- विद्यादेवीभिरन्वितः ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिसुरेन्द्रास्ते, भासन्ते छत्रचामरैः श्री शंखेश्वरमण्डन ! पार्श्वजिन ! प्रणतकल्पतरुकल्प ! । चूरय दुष्टखातं, पूरय मे वाञ्छितं नाथ ! ॥ ५ ॥ डिंथि, नमुत्थां ईडी अरिहंतयेर्धयाए० १ नवडझरनो डा0 पारी, नमोऽर्हत् स्तुति. अहँस्तनोतु स श्रेय:- श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलत्रैहि, रंहसा सह सौच्यत । । १ । ।
।।४।।
For Private & Personal Use Only
Jain Education Internal
अढा
ཨ ཐ རྫ ཕྲ ༔ ་ སྨྲ སྠཽ · ༔
तथा
कल
। । १९९ ।।
www.jainelibrary.org