SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ।।१९३।। स्वामिनः स्वामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधार्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥४॥ घोषel :- न्द्रमा॥81 नीये प्रभाए योषu ४रावे. “जे कोई प्रभुजी- के प्रभुजीनी माताअहित चिंतवशे तेना सप्तमंजरी फळनी पेठे सात टुकडा करवामां आवशे." जन्म નૂતનબિંબોને રક્ષાપોટલી-અરીઠાની તથા જવની માળા:- ક્રિયાકારક પ્રભુજીને દેરાસરમાં લાવે. हेशसभा २७॥ सर्व नूतनानिलिंबने २क्षापोटी, ४१नी मामा, महानी ॥ ५डेराव ४१ अंगूठे || ल्या પંચામૃતવડે પક્ષાલ કરી કેસર પૂજા કરી કુલ ચઢાવે. આરતી-મંગળદીવો કરી ચૈત્યવંદન કરવું. 'क्षमापना :- आशातना या किल देवदेव !, मया त्वदर्चारचनेऽनुषक्ता ।। क्षमस्व तं नाथ ! कुरु प्रसादं, प्रायो नराः स्युः प्रचुरप्रमादाः।।१।।(उपजातिः, संसारदावा०) विधि या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता ।।२।। भूमौ स्खलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम ।।३।। कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देवदेव ! । मत्प्रार्थनीयं भगवन् प्रदेयं, त्वदासतां मां नय सर्वदापि ।।४।। (उपजातिः, संसारदावा०)|| ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ।।५।। अञ्जनशलाका प्रति विधि Jain Education Internat19 For Private & Personal Use Only Mw.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy