SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ।।१९२।। जन्म क s कीर्ति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देवदेव ! । मत्प्रार्थनीयं भगवन् प्रदेयं, त्वद्दासतां मां नय सर्वदापि ।।४।। (उपजातिः, संसारदावा०) ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ।।५।। ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ॥६॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥७॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ચોખાથી વધાવવા. ખમાસમણું દઈ અવિધિ આશાતને “મિચ્છા મિ દુક્કડ” કહેવું. બત્રીસકોડની વૃષ્ટિઃ - વાજતે ગાજતે સૌધર્મેન્દ્રમહારાજા પ્રભુજીને લઈને માતાના ઘરે આવે, પ્રભુજીને પધરાવે, માતાની અવસ્થાપિની નિદ્રા સંહરે. કુબેર ભંડારી દ્વારા ૩૨ ક્રોડ સુવર્ણ-રૂપ્ય-મણિ-માણેક-મોતી-વસ્ત્ર વગેરેની નીચેનો શ્લોક બોલી વૃષ્ટિ કરાવે. शक्रस्तु जिनमानीय, विमुच्याम्बान्तिके ततः । द्वात्रिंशद्रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः ॥१॥ शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । संजहार प्रतिबिम्बा-वस्वापिन्यो स्वशक्तितः ।।२।। द्वात्रिंशद् रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः । बाढमाघोषयामास, सुरैरित्याभियोगिकैः अञ्जन शलाका प्रति विधि १९२। ।।३।। Jain Education Intematonal For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy