SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Meal विधावी GR:- ॐ ह्रीं षोडशमहादेवीभ्यो नमः । ।।१४४ E SIG Gue:- ॐ ह्रीं दिक्पालेभ्यो नमः । ॐ इन्द्राय नमः, ॐ अग्नये नमः, ॐ यमाय नमः, ॐ नैर्ऋताय" नमः, ॐ वरुणाय नमः, ॐ वायवे नमः, ॐ कुबेराय नमः, ॐ ईशानाय नमः, ॐ ब्रह्मणे च्यव नमः, ॐ नागेभ्यो नमः । नव6642:- ॐ ह्रीं ग्रहेभ्यो नमः । ॐ आदित्याय नमः, ॐ सोमाय नमः, ॐ भौमाय नमः, ॐ बुधाय नमः, ॐ बृहस्पतये नमः, ॐ शुक्राय नमः, ॐ शनैश्चराय नमः, ॐ राहवे नमः, ॐ केतवे नमः । । मायभंग Gue:- ॐ अष्टमङ्गलेभ्यो नमः । स्वस्तिक-श्रीवत्स-कुम्भ-भद्रासन-नन्द्यावर्त-सम्पुट-मीनयुगल-दर्पणानि लँ लँ लँ ह्रीं नमः स्वाहा। अञ्जन આભ - વિધિમાં બેસનાર દરેકને તિલક કરવું. મીંઢળ બાંધવું. ગુરુમહારાજ, ક્રિયાકારક તથા પૂજનમાં || शलाका બેસનાર દરેકે ઈરિયાવહી કરી વજપંજરસ્તોત્રથી આત્મરક્ષા કરવી. ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।१।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।२।। विधि ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥।। १४४।। ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ।।४।। Jain Education in K ational 484 प्रति alwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy